________________
6
+
S
आवश्यक नियुक्तिदीपिका।
पश्चमव्रतस्वरूपमतिचाराश्च।
ROCRACROCOCCACCHECE
यान्ती तं भिक्षकं भव्याहारैलाभयित्वा तेन भारं (वाहयित्वा ) बने जारान्तिकेऽनयत् । स तत प्रियास्वरूपं ज्ञात्वाऽज्ञापयन महा गृहमायातो विनयात्पत्न्या सत्कृतो रात्रौ वनगमनवृत्तान्तमपृच्छत् । सा भिक्षुकत्वेऽसाविति निश्चित्य लजिता मृता सोऽदीक्षिष्ट । तथा माता लोला सुतः कुगोष्ठीमिलितः। सुतप्रिया पतिमृचे माता भ्रमन्त्यस्ति । सोऽश्रद्दधानो मात्रा गोठ्या सह निशि देवकुले तमसि रेमे । मातृपुत्र योर्वस्त्रविपर्यासे प्रिययोक्तम् । कस्याः स्त्रिय आच्छादनवस्त्रं त्वयात्तम् ? ततो मातात्वा नष्टो दीक्षितः। भवान्तरे दोषाः क्लैन्यकुरूपवियोगाद्याः, गुणा इह यथा आनन्दपुरे द्विजो मूलेश्वर उपवासांश्चक्रे । अहं भक्तं ददे पात्राय देवेन वारद्वयं उक्तम् । कच्छे आभीराभीयौं श्राद्धे तद्दानेऽक्षयं फलम् । स तत्र गत्वा ताभ्यां भक्तं दक्षिणां च दत्त्वाऽप्राक्षीत् । किं युवयोस्तपः? येन सुराय॑ता, ताभ्यामूचे एकान्तरं ब्रह्मवतमात्तम् । विवाहे द्वयोरन्योन्याहब्रह्मणो (व्रतं) जातम् । ब्रह्मण्येव वार्द्धक्यं जातम् । कुमारत्वे द्विजः सुबुद्धोऽर्हद्धर्म ललौ प्रेत्य स्वर्गसुनृत्वादि ॥ ४ ॥
अपरिमियपरिग्गहं समणोवासओ इच्छापरिमाणं उवसम्पज्जइ, से परिग्गहे दुविहे पन्नत्ते, तंजहासचित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा, तंजहा-खित्तवत्थुपमाणाइक्कमे हिरन्नसुवन्नपमाणाइक्कमे धणधन्नपमाणाइक्कमे दुपयचउप्पयपमा. णाइक्कमे कुवियपमाणाइक्कमे ५॥ (सूत्रम् )
अपरिमितोऽपरिमाणः स चासौ परिग्रहोऽपरिमितपरिग्रहः तं श्राद्धः प्रत्याख्याति । इच्छापरिमाणं सचित्तादिगोचरेच्छापरिमाणम् । क्षेत्रवास्तुप्रमाणातिक्रमः। तत्र सस्योत्पत्तिभूः क्षेत्रं क्षीयतेऽत्र बीजमिति व्युत्पत्तेः। तच्च सेतु केतुभेदाद् द्विधा,
ROCHECCCCCCCCCCCCC
Jain Education Internat
For Private & Personal Use Only
Twww.jainelibrary.org