________________
*
%%95%EASE
योगकरणत्रयाभ्यां नेतन्या ग्राह्याः । श्रमणः प्राणातिपातादिविरतत्रिविधत्रिविधेनेत्यर्थः ॥ १५५७ ॥ देशमलगुणप्रत्याख्यानं श्रावकाणां स्यादिति तद्धर्ममोषत आह
सावयधम्मस्स विहिं बुच्छामी धीरपुरिसपन्नत्तं ।
जं चरिऊण सुविहिया गिहिणो वि सुहाई पावंति ॥ १५५८ ॥ ___शृणोति यतिभ्यो धर्ममिति श्रावकः प्रपन्नसम्यक्त्वादिगुणः, धीरा अहद्गणधराः, यं धर्म चरित्वा सुविहिताः सुक्रिया | गृहिणोऽपि सुखानि (प्राप्नुवन्ति) ॥१५५८ ॥
साभिग्गहा य निरभिग्गहा य, ओहेण सावया दुविहा ।
ते पुण विभजमाणा, अट्टविहा इंति नायव्वा ॥ १५५९ ॥ तत्र सहाभिग्रहैलोत्तरगुणरूपेषु सर्वेष्वेकस्मिन् वा व्रतादौ नियमैवर्तन्त इति सामिग्रहाः, निरमिग्रहाः केवलसम्यग| दर्शनिनः कृष्णश्रेणिकादयः । ओघेन सामान्येन ते पुनर्द्विविधा अपि विमज्यमाना अष्टविधाः स्युः ॥ १५५९ ॥ यथा
दुविहतिविहेण पढमो दुविहं दुविहेण बीयओ होइ। दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥ १५६० ॥
Jain Education Internatio
For Private & Personal Use Only
I
w
w.jainelibrary.org