SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ दीपिका कार प्रशस्ति। आवश्यकता सर्वेषामपि नयानां नैगमसंग्रहादीनां ज्ञान( ज्ञानक्रिया )द्वयसंगृहीतानां बहुविधां वक्तव्यतां निशम्य तत्सर्वनयविशुद्धं नियक्ति- सर्वनयसंमतं ज्ञेयं यत्साधुश्चरणगुणव्यवस्थितश्चारित्रक्रियाज्ञानस्थितः स्यात् / यतः पूर्व ज्ञाते गृहीतव्येऽगृहीतव्ये चाथै यतितदीपिका व्यमेव पश्चाक्रियायत्नः कार्य एव ततश्चारित्रं, यतः सर्वनया भावनिक्षेपमिच्छन्ति / भावश्च रत्नत्रयाराधनपरः साधुः। इति प्रत्याख्याननियुक्तिः समाप्ता। // 46 // ते श्रीअञ्चलगच्छमण्डनमणिश्रीमन्महेन्द्रप्रभ-श्रीसूरीश्वरपट्टपङ्कजसमुल्लासोल्लसद्भानवः / तर्कव्याकरणादिशास्त्रघटनाब्रह्मायमाणाश्चिरं, श्रीपूज्यप्रभुमेरुतुङ्गगुरवो जीयासुरानन्ददाः // 1 // तच्छिष्य एष खलु सूरिश्चीकरत् श्री-माणिक्यशेखर इति प्रथिताभिधानः / चश्चद्विचारचयचेतनचारुमेनां सद्दीपिका सुविहितवतिनां हिताय // 2 // एषा श्रीआवश्यकनियुक्तेर्दीपिका चिरं जयतात / मनिनिचयवाच्यमाना तमोहरा दीपिका पिण्डनिर्यक्रोधनिर्यत्ति है दीपिकादशवकालिकस्याप्युत्तराध्ययनदीपिके // 3 // . आचारदीपिकानावतत्वविचारणं तथास्य / एककर्तृतया ग्रन्था अमी अस्याः सहोदराः // 4 // इति श्रीविधिपक्षमुख्याभिधानश्रीमदश्चलगच्छाधिराजसुगुरुसुविहितचक्रवर्तिश्रीमन्मेरुतुङ्गसरीन्द्रक्रम कमलमरालशिष्यश्रीमाणिक्यशेखरसूरिविरचिता श्रीआवश्यकनियुक्तिदीपिका समाप्ता। SECRECTORRECIRCLOCACCIAC CERIA Jain Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600033
Book TitleAvashyakaniryuktidipika Part_3
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1949
Total Pages106
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy