________________
आवश्यक
निर्युक्तिदीपिका ||
॥ ३६ ॥
Jain Education Int
,
,
एतैराशीविषैः सप्पैः पापैः पापमयैरहं खादितो भक्षितः विषनिर्घातनहेतुं विविधं तपश्चरामि । १२६१ ॥ 'सेवा' सेवामि सेलकाणण - सुसाणसुन्नघररुरकमूलाई । पावाहीणं तेसिं, खणमवि न उवेमि वीसंभं ॥ १२६२॥ शैलकाननश्मशानशून्यगृहवृक्षमूलानि सेवे, तेषां पापाहीनां क्षणमपि विश्रम्भं नोपैमि नयामि ॥ १२६२ || 'अच्चा अच्चाहारो न सहे, अइनिष्येण विसया उइज्जति । जायामायाहारो, तंपि पकामं न इच्छामि ॥ १२६३ ॥ अत्याहारो न सहति । अतिस्निग्धेन विषया उदीर्यन्ते प्रादुर्भाव्यन्तेऽतः संयमयात्रामात्र आहारो यस्य, ईदृशोऽहं भवामि । तमप्याहारं प्रकामं पुनः पुनः नेच्छामि ॥ १२६३ || 'उस '
उसन्नकयाहारो, अहवा विगईविवज्जियाहारो । जं किंचि कयाहारो, अवउज्झियथोवमाहारो ॥१२६४ ॥
उत्सन्नं प्रायोऽकृताहारोऽथवा विवर्जितचिकृत्याहारः । यत्किञ्चिद् रम्यमरम्यं वा तेन कृताहारः, अपोज्झितो लोकैस्त्यज्यमानोऽरसत्वात्, ईदृशः स्तोकआहारो यस्य मम, ईदृगस्मि ।। १२६४ ।। क्रियान्तरं दर्शयति ' थोवा ' थोवाहारो थोवभणिओ य, जो होइ थोवनिद्दो य। थोवोवहिउवगरणो तस्स हु देवावि पणमंति १२६५ स्तोकं भणितं वाग्व्यापारो यस्य, स्तोक उपधिरेवोपकरणं यस्य ।। १२६५ ॥ एवमयं पालयन्नुत्तिष्ठति नान्यथा । ततः स्वजना आहुरेवमपि स्तात्, जीवन् वीक्ष्यते । ततः प्राङ्मुखः क्रियां प्रयोक्तमनाः सोऽवक ' सिद्धे '
For Private & Personal Use Only
प्रतिक्रम
णाध्ययने
नागदत्तो
दाहरणं ॥
॥ ३६ ॥
www.jainelibrary.org