SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका || ॥ ३६ ॥ Jain Education Int , , एतैराशीविषैः सप्पैः पापैः पापमयैरहं खादितो भक्षितः विषनिर्घातनहेतुं विविधं तपश्चरामि । १२६१ ॥ 'सेवा' सेवामि सेलकाणण - सुसाणसुन्नघररुरकमूलाई । पावाहीणं तेसिं, खणमवि न उवेमि वीसंभं ॥ १२६२॥ शैलकाननश्मशानशून्यगृहवृक्षमूलानि सेवे, तेषां पापाहीनां क्षणमपि विश्रम्भं नोपैमि नयामि ॥ १२६२ || 'अच्चा अच्चाहारो न सहे, अइनिष्येण विसया उइज्जति । जायामायाहारो, तंपि पकामं न इच्छामि ॥ १२६३ ॥ अत्याहारो न सहति । अतिस्निग्धेन विषया उदीर्यन्ते प्रादुर्भाव्यन्तेऽतः संयमयात्रामात्र आहारो यस्य, ईदृशोऽहं भवामि । तमप्याहारं प्रकामं पुनः पुनः नेच्छामि ॥ १२६३ || 'उस ' उसन्नकयाहारो, अहवा विगईविवज्जियाहारो । जं किंचि कयाहारो, अवउज्झियथोवमाहारो ॥१२६४ ॥ उत्सन्नं प्रायोऽकृताहारोऽथवा विवर्जितचिकृत्याहारः । यत्किञ्चिद् रम्यमरम्यं वा तेन कृताहारः, अपोज्झितो लोकैस्त्यज्यमानोऽरसत्वात्, ईदृशः स्तोकआहारो यस्य मम, ईदृगस्मि ।। १२६४ ।। क्रियान्तरं दर्शयति ' थोवा ' थोवाहारो थोवभणिओ य, जो होइ थोवनिद्दो य। थोवोवहिउवगरणो तस्स हु देवावि पणमंति १२६५ स्तोकं भणितं वाग्व्यापारो यस्य, स्तोक उपधिरेवोपकरणं यस्य ।। १२६५ ॥ एवमयं पालयन्नुत्तिष्ठति नान्यथा । ततः स्वजना आहुरेवमपि स्तात्, जीवन् वीक्ष्यते । ततः प्राङ्मुखः क्रियां प्रयोक्तमनाः सोऽवक ' सिद्धे ' For Private & Personal Use Only प्रतिक्रम णाध्ययने नागदत्तो दाहरणं ॥ ॥ ३६ ॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy