SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Jain Education प्रवृ(वि)द्धमनुपचारं उच्यते । यद्वन्दनं अर्पयन् ददानोऽनियन्त्रितोऽनवस्थितः स्यात् । तेन च यत्र तत्रासमाप्तमप्युझ ति स यथा कृतकृत्य आत्तभाटकः वरकरं वस्तु यत्र वा तत्र वा क्षिपति २ । ' संपिंडि ' संपिंडिय व वंदइ, परिपिंडियवयणकरणओ वावि । टोलोव्व उप्फिडतो, ओसकहिसक्कणे कुणइ || ३ || संपिडितान् संमिलितान् बहून् आचार्यादीन् एकवन्दनेन वन्दते । यद्वा परिपिण्डितानि पिण्डीकृतानि वचनान्यालापकाः कारणान्यावर्त्तकाः करांइयो वा येन । स ऊरूर्ध्व करौ कृत्वा पिण्डिताङ्गोऽव्यक्तसूत्रोच्चारो वन्दते इत्यर्थः । टोलवत् तिडवत् उत्प्लवमानोऽप्रतिलेख्याप्रमाज्र्योत्वकणमग्रतः सरणं अभिष्वष्कणं पश्चादपसरणं करोति । विसंस्थुलं वा वन्दते तरटोलगति ३ । ' उबग' उबगरणे हत्थंमि व, घेत्तु निवेसेइ अंकुसं बिंति । ठिउवट्टरिंगणं जं तं, कच्छवरिंगियं जाण ॥ ४ ॥ उपकरणे चोलादौ हस्ते वा गुरुं गृहीत्वा आसने उपवेशयति तदङ्कुशं न हि पूज्यानामाकषर्ण युक्तं । किन्तु प्रणम्य वाच्यं विशन्तु भगवन्तोऽहं वन्दे । वृत्तौ त्वङ्कुशवद्रजोहरणं करद्वयेनादाय वन्दते । चूर्णौ तूभयथापि । 'ठिउ० ' स्थितस्योर्ध्वस्थस्य 'पडिकमामि खमासमणाणं देवसियाए' इत्यादिसूत्रं भणत उपविष्टस्य च 'अहो कार्य' भणतः कच्छपवद्यद्रिङ्गितं अग्रतः पश्चात् 'किञ्चिचलनं ४ । ' उट्ठितो ' उति निवेसितो, उब्बतइ मच्छउव्व जलमज्झे । वंदिउकामो वऽन्नं, झसो व परियत्तए तुरियं ॥ ५ ॥ उत्तिष्ठन् निवेशमानो मत्स्य इव जलमध्ये उद्वर्तते उल्ललति यद्वैकं नत्वाऽन्यं नन्तुमना झषो मत्स्यस्तद्वनिविष्ट एव For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy