________________
द्विप्रवेशकनिःक्रमणरूपं द्वारत्रयं कतिशिरोद्वारेण सूचितं ज्ञेयं । अथ कतिविधावश्यकैः शुद्धमित्यत्रान्यकर्टके गाथे'अवणामा दुब्रहाजाय, आवत्ता बारसेव उ। सीसा चत्तारि गुत्तीओ, तिनि दो य पवेसणा ॥१॥ एगनिरकमणं चेव, पणवीसं वियाहिया । आवस्सगेहिं परिसुद्धं, किइकम्मं जेहि कीरई' ॥२॥ (एते द्वे गाथे हारि० वृत्तौ नियुक्तिगाथात्वेन दर्शिते ) अवनामौ, यथाजातं, पञ्चविंशतिरावश्यकानि व्याहृतानि, तुरेवार्थे, प्राकृतत्वाल्लिङ्गव्यत्ययः, यैरावश्यकर्हेतुभूतैः परिशुद्धं कृतिकर्म क्रियतेऽन्यथा द्रव्यकृतिकर्म स्यात् ॥ १२०९ ॥ आह च 'किड
किइकम्मपि करितो,न होइ किइकम्मनिजराभागी। पणवीसामन्नयरं, साह ठाणं विराहतो॥१२१०॥ NI यथा विकलानुष्ठाना विद्याऽफला स्यात् । एवं पञ्चविंशतेरावश्यकानामन्यतरत् स्थानं आवश्यकरूपं विराधयन् कृतिकर्म
कुन्नपि कृतिकर्मनिर्जराभाजी(गी) न स्यात् ॥ १२१० ॥'पण' पणवीसाआवस्सगपरिसुद्धं किइकम्मं जो पउंजइ गुरूणं। सो पावइ निवाणं, आचिरेण विमाणवासं वा ___ स्पष्टा, वाशब्दादहत्वगणभृत्चचक्रित्वादि प्राप्नोति ॥ १२११॥ अथ कतिदोषमुक्तमिति द्वारं 'अणा' 'मच्छु' 'तेणि''दिट्ठ' 'मयं' अणाढियं च थद्धं च, पविद्धं परिपिंडियं। टोलगइ अंकुसं चेव, तहा कच्छभरिंगियं ॥१२१२ ॥ मच्छवत्तं मणसा, पउ8 तह य वेइयाबद्धं । भयसा चेव भयंतं, मित्ती गारवकारणा ॥ १२१३ ॥
Jain Education
anal
For Private & Personal Use Only
www.jainelibrary.org