________________ कायोत्सFध्ययने भावना / / आवश्यक-- अन्नं इमं शरीरं, अन्नो जीवृत्ति एव कयबुद्धी। दुक्खपरिकिलेसकर, छिंद ममत्तं सरीराओ // 1547 // नियुक्ति अन्यदिदं शरीरं अशाश्वतं, अन्यो जीवः शाश्वतो कर्मभोक्ता य इदं त्यजति, इत्येवं कृतबुद्धिः सन् रे जीव ! दुःखं दीपिका // असुखं परिक्लेश आयासस्तयोः करं शरीरान्ममत्वं छिन्द्धि तथा चैवं ध्यायेत् // १५४७॥'जाव' // 198 // IN जावइया किर दुक्खा, संसारे जे मया समणुभूया। इत्तो दुविसहतरा, नरएसुअणोवमा दुक्खा // 1548 // ___ यावन्ति दुःखानि किल मया संसारेऽशेषगतिरूपे समनुभूतानि, ततस्तेभ्योऽपि दुर्विषहतराणि असह्यानि नरकेष्वनुपमानि उपमारहितानि दुःखानि सोढानि / / १५४८॥'तम्हा' तम्हा उ निम्ममेणं, मुणिणा उवलद्धसुत्तसारेणं / काउस्सग्गो उग्गो, कम्मक्खयट्ठाय कायवो॥१५४९॥ तस्मान्मुनिना उपलब्धसूत्रसारेण ज्ञातस्त्रार्थेन निर्ममेन उग्रः शुभाध्यवसाय कर्मक्षयाय न तु स्वर्गाद्यर्थ कायोत्सर्गः | कार्यः / उक्तोऽनुगमो नयाः प्राग्वत् / / 1549 / / इति कायोत्सर्गाध्ययनं / . इति श्रीमन्माणेक्यशेखरसूरिविहितदीपिकायुतं श्रीआवश्यकसूत्रगतं पंचमं कायोत्सर्गाध्ययनं संपूर्णतामगमत् द्वितीयो विभागः / // 198 // Jain Education Inter For Private & Personal use only ACEww.jainelibrary.org