________________
महास्वप्नभावना तैजसनिसर्गः स्वस्वनामार्था ग्रन्थ श्रेणयस्तत्रास्यो दाढास्तासु विषं येषां वृश्चिकादीनां नृतिरिश्चामासहस्रारदेवानां च शापादिना, एवं दृष्टिविषाः सर्पा नराद्याश्च, चारणा व्योमयायिसाधवः, महास्वप्ना गजाद्याः, तेजसनिसगस्तेजोलेश्यामोचनं, एषां व्याख्याग्रन्थाः ३२-३६ । । एतानि ३६ अध्ययनान्युक्तानि उपलक्षणभृतानि ज्ञेयानि, यतः | २४ अर्हता स्वशिष्यसङ्ख्यया प्रकीर्णकान्यासन् , सर्वस्मिन्नप्येतस्मिन्नङ्गबाह्ये कालिक इत्यादि० ___नमो तेसिं खमासमणाणं जेहिं इमं वाइअं दुवालसंगं गणिपिडगं भगवंतं, तंजहा-आयारो
१, सूअगडो २, ठाणं ३, समवाओ ४, विवाहपन्नत्ती ५, नायाधम्मकहाओ ६, उवासगदसाओ M७, अंतगडदसाओ ८, अणुत्तरोववाइअदसाओ ९, पण्हावागरणं १० विवागसुअं ११, दिद्विवाओ
१२ । सवेहिपि एअंमि दुवालसंगे गणिपिडगे भगवंते ससुत्ते सअत्थे सगंथे सनिज्जुत्तिए ससंग
हणीए जे गुणा वा भावा वा अरिहंतेहिं भगवंतेहिं पन्नत्ता वा परूविआ वा, ते भावे सदहामो IN पत्तिआमो रोएमो फासेमो पालेमो अणुपालेमो, ते भावे सद्दहंतेहिं पत्तिअंतेहिं रोयंतेहिं फासंर तहिं पालंतेहिं अणुपालंतेहिं अंतोपक्खस्स जं वाइअं पढिअं परिअट्टि पुच्छिअं अणुपेहिअं
अणुपालिअं तं दुक्खक्खयाए, कम्मक्खयाए मुक्खयाए बोहिलाभाए संसारुत्तारणाएतिकट्टु
Jain Education inte
For Private & Personal use only
Alww.jainelibrary.org