SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥१८५॥ Jain Education Inter २२, संलेहणासुअं २३, वीयरायसुअं २४, विहारकप्पो २५, चरणविही २६, आउरप्रचक्खाणं २७, महापच्चक्खाणं २८ । सवेहिंपि एअम्मि अंगबाहिरे उक्कालिए भगवंते ससुत्ते सअत्थे समथे सनिज्जुत्तिए ससंगहणीए जे गुणा वा भावा वा अरिहंतेहिं भगवंतेहिं पन्नत्ता वा परूविआ वा, ते भावे सहामो पत्तिआमो रोएमो फासेमो (पालेमो) अणुपालेमो, ते भावे सद्दहंतेहिं पत्तिअंतेहिं अंतेहिं फासंतेहिं (पालंतेहिं) अणुपालंतेहिं अंतोपक्खस्स जं वाइअं पढिअं परिअहिअं पुच्छिअं अणुपेहिअं अणुपालिअं तं दुक्खक्खयाए कम्मक्खयाए मुक्खयाए बोहिलाभाए संसारुत्तारणाएत्तिकद्दु उवसंपज्जित्ताणं विहरामि । अंतोपक्खस्स जं न वाइअं न पढिअं न परिअहिअं न पुच्छि नाणुपेहिअं नाणुपालिअं संते बले संते वीरिए संते पुरिसकारपरक्कमे तस्स आलोएमो पकिमामो निंदामो गरिहामो विउमो विसोहेमो अकरणयाए अब्भुट्ठेमो अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जामो तस्स मिच्छामि दुक्कडं । नमस्तेषां क्षमाश्रमणानां यैरिदं वाचितं अस्मभ्यं दत्तं सूत्रार्थतया वा रचितं अंगवाद्यं, इह यद् गणभरकृतं तदङ्गप्रविष्टं For Private & Personal Use Only कायोत्सगध्ययने पाक्षिक सूत्रम् ॥ ॥१८५॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy