________________
आवश्यक नियुक्तिदीपिका॥
कायोत्स
ध्ययने पाक्षिकप्रतिक्रमणविधिः॥
॥१६॥
साधवोऽपि सर्वे यथाक्रमं नतशीर्षा वदन्ति 'दैवसिकं प्रतिक्रान्तं पाक्षिकं क्षमयामः पन्नरसण्हं दिवसाणं इत्यादि' एवं शेषा अपि यथारत्नाधिकं क्षमयन्ति ततो वन्दित्वा भणन्ति देवसिकं प्रतिक्रान्तं पाक्षिकं प्रतिक्रमयत । ततो गुरुस्तत्सन्दिष्टो वा पाक्षिकप्रतिक्रमणं कर्षति । सेसा जहासत्ति काउस्सग्गसंठिया धम्मज्झाणोवगया सुणन्ति । इहाद्यान्त्याहत्साधुभिः पाक्षिकादिषु विशेषेण प्रतिक्रन्तव्यं, यथा-पृथ्वीपुरे जितारिसुप्रियाभूनन्दनः सुतोऽभूद्राज्ञा माऽस्य रोगो भावीत्यनागतचिकित्सायै वैद्यानूचे । तेष्वे- कोऽवग मदौषधं सन्तं रोगं हन्ति नीरोग तु हन्ति । द्वितीयोऽवग मदगदं रोगं हन्ति नीरोगे तु साम्यकृत् । तृतीयो मदौषधं | रोग निर्मुलं हन्ति नीरुजस्तु बलवर्णरूपादि वर्द्धयेचतस्तेन सुतश्चिकित्सितः। एवमिदमावश्यकं सत्पापं हन्ति, अपापस्य तु गुणकृत् , एवमावश्यकयुक्तिः । अथ पाक्षिकचूर्णिणः-इह किर साहुणो कयसयलवेयालियकरणिज्जा सुरत्थमणवेलाए सामाइयाइसुत्तं कढित्ता दिवसाइयारचिंतणत्थं काउस्सग्गं करन्ति, तत्थ य गोसमुहणंतगाइयं अहिंगयचेट्ठाकाउस्सग्गपज्जवसाणं दिव. साइयं चिन्तन्ति । नमोकारेण पारित्ता चउवीसत्थयं पढन्ति । तओ संडासगे पडिलेहिता उक्कडुयनिविट्ठा ससीसोवरियं कार्य पमन्जन्ति । तओ परेण विणएण तिगरणविसुद्धं किइकम्मं करेन्ति एवं वंदित्ता उत्थाय उभयकरगहियरओहरणा अद्भावणयकाया पुवपरिचिंतिए दोसे जहारायणियाए संजयभासाए जहा गुरु सुणंति तहा पढ्नुमाणसंवेगा मायामयविप्पमुक्का (अप्पणो विसुद्धिनिमित्तं ) आलोएन्ति, जइ नत्थि अइयारो ताहे सीसेण संदिसहत्ति भणिए गुरुहि पडिक्कमहत्ति भणियन्वं । अह अइयारो तो पायच्छित्तं पुरिमड्ढाई दिति । गुरुदिनपडिवन्नपायच्छित्ता विहिणा निसीइत्ता समभावट्ठिया सम्ममुवउत्ता अणवत्थपसंगभीया पए पए संवेगमावजमाणा दंसमसगाइ देहे अगणेमाणा पयंपएण सामाइयमाइयं पडिक्कमणसुत्तं
॥१६२॥
Jain Education in
For Private & Personal Use Only
Emww.jainelibrary.org