________________
श्री कल्प
सूत्रे
॥८४॥
Jain Education
淇淇
海黃淇淇瑜
जगवणं जाणवणं जसवाणं कित्तिवारणं वण्णवाएणं सदवाएणं सिलोगनाएणं थुइवाएणं विउल-घण - कणगरयण-मणि - मोतिय-संख - सिलप्पवाल - रत्तरयण-माइएणं संत सावइज्जेणं पीई-सकार - समुदएणं श्रईव - अईव परिवढियं तं होउ णं इमस्स दारगस्स गोष्णं गुणनिष्फष्णं नामधिज्जं 'वद्धमाणे 'ति कट्टु भगवओ महावीरस्स ' वद्धमाणे ' - ति नामधिज्जं करेंति । समणे भगवं महावीरे गुत्तेणं कासवे । तस्स णं इमे तिष्णि नामधिज्जा एवमाहिज्जेति श्रम्मापि संतिए 'वज्रमाणे' चि, सहसमुझ्याए 'समणे' चि, इंदसंतिए 'महावीरे 'ति ॥०६९ ।। छाया - ततः खलु श्रमणस्य भगवतो महावीरस्य अम्बान्तिरौ, एकादशे दिवसे व्यतिक्रान्ते, निवृत्ते मृतके, सम्माप्ते द्वादशाहे विपुलमशनपान वादिम स्वादिमम् उपस्कारयतः, उपस्कार्य मित्र - ज्ञाति - स्वजन - सम्बन्धिपरिजनान् उपनिमन्त्रयतः, उपनिमन्त्रय बहुभ्यः श्रमण-ब्राह्मण - कृ ण-वनीपक - भिक्षोण्डका - गारस्थेभ्यो विच्छयतः, दायादेषु खलु दायं पर्याभाजयतः, पर्याभाज्य मित्र - ज्ञानि - स्वजन - सम्बन्धि - परिजनान् भोजयतः,
मूलार्थ - ' तर णं समजस्स' इत्यादि । इसके बाद श्रमण भगवान महावीरके माता - पिताने, ग्यारहवाँ दिन बीतने पर, सूतक जन्माशौचके निवृत्त होने पर, वारहवें दिन बहुत-सा अशन, पान, खाद्य और स्वाद्य भोजन बनवाया। भोजन वनवाकर मित्रों, ज्ञातिजनों, संबंधीजनों और परिजनों को आमंत्रित किया । आमंत्रित करके बहुत से श्रमणों, ब्राह्मणों, दीनों, याचकों, भिखारियों भोजन-वस्त्र आदि दिया। भागीदारों को उनका भाग वाटा । बाँट कर मित्रों.
तथा गृहस्थों को ज्ञातिजनों, स्वजनों,
भूवने अर्थ – 'तपणं समणस्स इत्यादि भगवानना जन्मने अगियार हिवसे व्यतीत थयां, भारभो દિવસ આવી ઉભે। રહ્યો. તે દિવસે જન્મ-પ્રસૂતિનું સૂતક રહેતું નથી. આ દિવસે ભગવાનના માત –પિતાએ અનેક પ્રકારનાં સ્વાદિષ્ટ અન મિષ્ટ ભેજના તૈયાર કરાવ્યાં.
આ ભેજનામાં ભાગ લેવા, મિત્રે-જ્ઞાતિના-સંધિ, સગ વ્હાલાંને આમંત્રિત કર્યો. સાથે સાથે શ્રમણ-બ્રાહ્મણ-દીન-યાચક્ર-ભિખારી તથા તદ્દન સામાન્ય કોટિના ગૃહસ્થને પણ ભેજન વસ્ત્ર વિગેરેનું દાન કર્યું. पशु हीन-दु:जी-मनाथ अपंग-ला- गडां अन्न-वस्त्र विना जाडी रही न लय, तेनी भास तम्हारी शमी, સને ભેાજનાદિ પહાંચતા કર્યા.
જ્યારે જ્ઞાતિજને, મિત્રવર્ગ, સગાસ ખંધીએ જમીને પરવાર્યા અને આરામ ગૃહમાં લવંગ-સોપારી વિગેરે
For Private & Personal Use Only
ational
BEKHAWAJAHA AAA
कल्प
मञ्जरी टीका
भगवतो नामकर
णम् .
॥८४॥
www.jainelibrary.org