________________
श्रीकल्प॥७४॥
Jain Education
POEM OF URERYONE
दव्वावसाणसमए चलयं न धाइ, तो इमो कुल किल को वि दीवो ॥ १ ॥ एसो लोगुत्तरगुणगणजुओ ओ पभूयप्पमोयं जणयइ । अवि य
सीयलं चंदणं वुत्तं, तओ चंदो सुसीयलो । चंदचंदणओ सीओ, महं णंदणसंगमो ॥ २ ॥ सिया उ महुरा नूणं, सुहाऽइमहुरा तओ । तेहिं वि अस्स बालस्स, संगमो महुरो महं ॥३॥ कणगं सुहयं लोए, रयणं च महासुहं ।
तेहिं वि य महासोक्खो, अस्स बालस्स संगमो ॥४॥ सू० ६८ ॥
छाया - ततः खलु सा ललित - शीला - लङ्कृत - महिला - कृति - कुशला त्रिशला कमनीयगुणजालं विशालभालं बालं विलोक्य समुच्छलद - मन्दा-नन्द - तरलतर- तरङ्ग - महास्नेह - वरुणगृह-निमामज्यमान- मानसा स्त्री-पुरुषलक्षणज्ञान - प्रविचक्षणाप्रतीतपुत्रलक्षणा तं स्तोतुमुपचक्रमे - किं गुणगणवर्जितैरनल्पैरपि तनयैः, वरमेकोऽप्यतन्द्रः मूलार्थ - 'अह ललियसीलालंकिय' - इत्यादि । फिर उत्सव की समाप्ति के बाद वह शील से सुन्दर, महिलाओं के कर्त्तव्य में कुशल, उछलती हुई अत्यंत - चंचल आनन्द-रूपी तरंगों से युक्त महास्नेहरूपी समुद्र में तैरती हुई, खिले हुए कमल के समान मुखवाली, स्त्री-पुरुषों के शुभाशुभलक्षण जानने वाली, तथा बालक के लक्षण को पहचानने वाली त्रिशला रानी, सुन्दर गुणों से अलंकृत, विशाल भालवाले बालक की स्तुति करने लगी-
भूसाथ' - 'अह ललियसीलालंकिय' इत्याहि शीसाथी सुंदर, श्रीगोना उर्तव्यमा दुशण, मने छता એવા અત્યંત ચંચળ આનંદરૂપી તર ંગાથી યુક્ત મહાસ્નેહરૂપી સમુદ્રમાં હિલેાળા ખાતી, ખીલેલાં કમળે!ના જેવા મુખવાળી, સ્ત્રી-પુરુષાના સારાં--નરસાં લક્ષણાને જાણવાવાળી, તેમજ બાળકના લક્ષણાને ઓળખવાવાળી ત્રિશલારાણી, સુંદર ગુણૈાથી સુÀાલિત વિશાલભાલવાળા પેાતાના બાળકની સ્તુતિ કરવા લાગી.
VEGA BAAA
कल्प
मञ्जरी
टीका
त्रिशला
कृत - पुत्रप्रशसा.
॥७४॥
ww.jainelibrary.org.