________________
श्रीकल्पसूत्रे ॥ ७३ ॥
熊鮮
कारयति, तथा-यूपसहस्रं युगसहस्रं, मुशलसहस्रं = मुशलानि प्रसिद्धानि तेषां सहस्रं च आनाय्य, एकतः = एकपार्श्वे स्थापयति । अत्र हेतुमाह - यत् - यस्मात् खलु अस्मिन् महोत्सवे = श्रीमहावीरमभुजन्मनिमित्तमहोत्सवे कोऽपि जनः शकटानि वा हलानि वा नो वाहयतु = पभाश्वादिना न चालयतु, मुशलैर्वा किञ्चिदपि धान्यादिकं न खण्डयतु = विदलयतु इति ।। सू० ६७ ॥
मूलम् - तणं सा ललिय-सीला-लंकिय- महिला - गिइ-कुसला तिसला कमणिज्जगुणजालं विसाल भालं बालं त्रिलोगिय समुच्छलंता-मंदाणंद - तरलतर - तरंग - महासिणेह - वरुणगिह- णिमामजमाण - माणसा इत्थी - पुरिस - लक्ख- गाण - विक्खणा पईयपुत्तलक्खणा तं थविउमुवकमित्था - किं गुणगणवज्जिएहिं बहूहिं तणएहिं ?, वरमेगोवि अतंदो कुलकेरवचंदो भवारिसो असरिसुज्जलगुणो सुमो, जो पुराकयमुकयकलावेण पाविज्जइ, जेण य गंधवाहेण परिमलराजीव माउपिइपसिद्धी दिसोदिसि वितभिज्जइ, सोम्भ- भरिया - मिलाण - कुसुम - भार -भासुर - मुरतरुणा नंदज्जाणमित्र य तेल्लोकं गुणगणेण वासिज्जइ, अतेलपूरेण मणिदीवेणेव य पगासिज्जइ, अपासिज्जइ य हिययदरीचरी चिरंतणाणानतिमिरराई । सच्चं वृत्तं -
पत्तं न हं न
तावयइ नेव मलं संहरइ नेव गुणे
पसूए, खिणेइ ।
तथा - हजारों जूए और हजारों मूशल मँगवाकर एक किनारे रखवा दिये, जिससे कि इस महोत्सव में, अर्थात् श्रीमहावीर प्रभु के जन्म के उपलक्ष्य में मनाये जाने वाले उत्सव के समय, कोई भी मनुष्य गाड़ी और हल न जोते, तथा किसी भी धान्य आदि वस्तु को न कूटे, अर्थात् सभी लोग उत्सव में सम्मिलित होकर आनन्दका उपभोग करें ।। सू० ६७॥
ખાંડણીયામાં અનાજ વિગેરે ખાંડવાથી આરંભ થાય, તે આરભને રોકવા માટે સાંખેલા વિગેરે રાજમહેલમાં મૂકાવ્યાં.
કાઇપણ જાતના કામમાંથી મુકત હોય તેા, મનુષ્ય જન્મ મહાત્સવ માણી શકે એ ઇરાદાથી, સ જાતના Jain Education व्यापार संघ उशववा, उत्सवमा लाग सेवा राज्य तर३थी देश महार पाउयानु सूयन भ्यु (सू०६७)
कल्प
मञ्जरी
टीका
सिद्धार्थकृत
भगवज्जन्मोत्सवः ।
त्रिशला -
कृत - पुत्रप्रशंसा ।
॥७३॥
ww.jainelibrary.org