________________
श्रीकल्प
सत्रे
मञ्जरी
॥५१॥
मूलम्-जं समयं च णं मेरू कपिउमारद्धो, तं समयं च णं पुढची कंपिया, समुद्दो खुदो, सिहराणि पडिउमारद्धाणि। तेर्सि सयल-जगजीवजाय-हियय-विदारगो भयभेरवो महासदो समुभूओ । तिहुयणसि महं। कोलाहलो जाओ। लोगा भयभीया जाया। सव्वजंतुणो भयाउला सयसयट्ठाणाओ निस्सरिय 'को अम्हाणं
कल्पतायगो' भविस्सइ-त्ति कट्ट सरणमन्नेसिउं विव जत्थ तत्थ पलाइउमारद्धा। सम्वे देवा देवीओ यावि भउन्विग्गमाणसा जाया।
टीका तए णं से सके देविदे देवराया एवं चिंतेइ-'जण्णं अयं विसालो मेरू इमस्स कमलामोवि कोमलस्स बालगस्स पहुणो उवरि पडिस्सइ, तो अस्स बालगस्स का दसा भविस्सइ?, इमस्स बालगस्स अम्मापिऊणं समीवे कहं गमिस्सामि? किं कहिस्सामि ?-त्ति कट्ट सकिंदो अट्टज्झाणोजगओ झियायइ। तो 'केण मेरुकम्प एवं कर्ड'-त्ति कटु सके देविंदे देवराया आसुरुत्ते मिसिमिसंते कोवग्गिणा संजलिए ओहिं पउंजइ। तए णं नेन त्रिभुओहिणा नियदोसं विष्णाय भगवनो तित्थयरस्स पायमले करयलपरिग्गहियं सिरसावतं मत्थए अंजलि कटु
वनस्थित
जीवानां एवं वयासी-णायमेयं अरहा! विण्णायमेयं अरहा! परिणायमेयं अरहा! सुयमेयं अरहा! अणुहूयमेयं अरहा!
भयं, शकेजे अईया जे य पडुप्पन्ना जे य आगमिस्सा अरहंता भगवंतो ते सव्वेऽवि अगंतबलिया अणंतवीरिया अणंत-मन्द्रस्य चि. पुरिसक्कारपरकमा हवंति-त्ति कटु वंदइ नमसइ, वंदित्ता नमंसित्ता नियअवराहं खमावेइ ।।०६५॥
कम्पकारणछाया-यस्मिन् समये च खलु मेरुः कम्पितुमारब्धः, तस्मिन् समये च खलु पृथ्वी कम्पिता,
व परिज्ञानं, समुद्रः क्षुब्धः, शिखराणि पतितुमारब्धानि। तेषां सकलजगज्जीवजातहृदयविदारको भयभैरवो महान् शब्दः क्षामणं च ।
मूल का अर्थ--'जं समयं च णं' इत्यादि। जिस समय मेरु पर्वत काँपने लगा, उस समय निश्चय ही सारी पृथ्वी काप उठी, समुद्र क्षुब्ध हो गया, शिखर गिरने लगे, समस्त संसार के जीवों के हृदय को विदारण करने वाला महान् भयंकर नाद हुआ। तीनों लोक में बड़ा कोलाहल हो
॥५१॥ भूजन। म 'जं समयं च णं' याह.२ समये सुभे ५ ४पन शरु यु त समये मामी પૃથ્વી કંપવા લાગી. સમુદ્રો ખળભળી ઉઠડ્યાં. શિખરો ઉપરા-ઉપરી પડવા મંડયાં. સમસ્ત સંસારી જીના હૃદયને ભેદી નાખે તે દારુણ અવાજ થયે. ત્રણે લોકમાં કે લાહલ મચી ગયે. લકે ડરના માર્યા ભયભીત થવા લાગ્યાં.
सन्ता, क्रोध,
Es
Jain Education Sational
of Prvale & Personal Use Only
Preww.jainelibrary.org.