________________
" तदातनं देवगणप्रमोदं, वागीश्वरी नास्ति अलं प्रवक्तुम्।
अत्यन्तशान्ताश्च बभूवुर्देवाः, शब्दायते यत्र पतत्सूची ॥१॥" श्रीकल्प
ततः खलु ते देवाश्च देव्यश्च हर्षोत्कषण तथा एकतानमानसा जाताः, यथा तस्मिन् समये गिरिवरपतने- कल्पनापि तेषां दृष्टयो लेशमात्रमपि चलिता न भवेयुः। ततः खलु सुवर्णमयाः १, रजतमयाः २, रत्नमयाः३,
मञ्जरी H४६॥
टोका सुवर्णरजतमयाः ४, सुवर्णरत्नमयाः ५, रजतरत्नमयाः ३, सुवर्णरजतरत्नमयाः ७, मृत्तिकामयाः ८ ये कलशाः, तेषां कलशानाम् एकैकस्य जात्या अष्टोत्तरसहस्रम् अष्टोत्तरसहस्रम् एकैकस्य इन्द्रस्य आसीत्। एवं चतुष्षष्टेरिन्द्राणां मा हर्ष हुआ।
उस समय के देव-गण के आनन्द को सरस्वती भी कहने में समर्थ नहीं हैं। उस समय देव एकदम इतने शांत हो गये कि गिरती हुई मुई का भी शब्द सुनाई दे ॥१॥
ई देवपमोदातब देवों और देवियों का मन हर्ष के उत्कर्ष से एकाग्र हो गया। उनकी दृष्टि ऐसी निश्चल
| राष्ट एसा निश्चल विधहो गई कि बड़े पर्वत के गिरने से भी लेशमात्र चलायमान न हो।
कलशतत्पश्चात् (१) स्वणे के, (२) चांदी के, (३) रत्नों के, (४) सोने-चांदी के, (५) सोने-रत्नों के (६) चांदी-रत्नों के, (७) सोने-चांदी-रत्नों के तथा (८) मृत्तिका के, इन आठ प्रकार के कलशों में
मेरुकम्पनसे एक-एक जाति के, प्रत्येक इन्द्र के पास एक हजार आठ कलश थे। इस तरह चौंसठ इन्द्रों के कुल
वर्णनम् पांच लाख, सोलह हजार, छयानवे कलश हुए। इतने कलशों को देख कर देवेन्द्र देवराज शक्र को ऐसा “તે સમયની દેવગણના આનંદનું વર્ણન કરવાને સરસ્વતી પણ શકિતમાન નથી. એ વખતે દેવો એટલા બધા શાન્ત થઈ ગયાં કે નીચે પડતી સેયનો અવાજ પણ સાંભળી શકાય. ૧
ત્યારે દેવો અને દેવીઓનાં મન હર્ષના અતિરેકથી એકાગ્ર થઈ ગયાં. તેમની પલકે એટલી બધી નિશ્ચલ થઈ ગઈ કે માટે પર્વત પડે તે પણ જરાયે ચલાયમાન ન થાય !. ત્યાર બાદ (૧) સુવર્ણનાં (૨) ચાંદીનાં
॥४६॥ (3) रत्नाना (४) सोना-यांनi (५) सोना-२त्नान (E) यही-२त्नानां (७) सोना-यां मन नानां तथा
(૮) માટીને; એ આઠ પ્રકારના કળશોમાંથી એક એક પ્રકારના, પ્રત્યેક ઈન્દ્રની પાસે એક હજાર આઠ કળશ હતાં. RC આ પ્રમાણે ચૌસઠ ઈન્દ્રોના કુલ પાંચ લાખ, સેળ હજાર, છનું (૫૧૬૦૯૬) કળશ થયાં. આટલા બધા કળશને પણ
शक्रेन्द्रचिन्ता
Jain Education leational
For Private & Personal use only
w
ww.jainelibrary.org