________________
श्रीकल्प
सूत्रे
॥४५॥
मूलम् - तेणं कालेणं तेणं समएणं देवपमोओ अव अलोइओ जाओ । " तयायणं देवगणप्पमोयं, वागीसरी नत्थि अलं पवत्तं । अच्तसंताय हविसु देवा, सहायई जत्थ पडंतसूई ॥ १ ॥”
तणं ते देवाय देवीओ य हरिमुकरिसेण तहा एकताणमाणसा जाया जहा तंसि समयंसि गिरिवर पडणेणात्र तेसिं दिडीओ लेसमित्तमात्र चलिया न भविज्जा । तए णं सुवण्णमया १, रययमया २, रयणमया ३, सुवण्णरययमया ४, सुवण्णरयणमया ५० श्ययरयणमया ६, सुवण्णरययरयणमया ७, महियामया ८ जे कलसा, तेसिं कलसाणं इक्किक्काए जाईए अनुत्तरसहस्सं अनुत्तरसहस्सं ईकिकस्स इदस्स आसी । एवं चरसहीए इंदाणं छष्ण वइ - अहिय - सोलससहस्स– संजुयाई पंचलक्खाई कलसाणं दहूण सकस्स देविंदस्स देवtat shered अज्झथिए पत्थिए चिंतिए कप्पिए मणोगए संकप्पे समुप्पज्जित्था - "जं इमा वालो सिरीसकुसुम - सुउमालो पहू एवइयाणं जलसंभियाणं महाकलसाणं महइमहालयं जलधारं कहं सहिस्स" - ति । एवंविहं सकस्स अज्झत्थियं ५ ओहिणा आभोइय तस्संसयनिवारण अउलबलपरकमो भयवं सयपादंगुग्गेणं सीहासणस एगदेसं फुसइ । तए मं भगवओ तित्थयरस्स अंगुहग्गफासमेचेणं मेरू 'महापुरिसाणं चरणफा सेण अहं पावणो जाओम्हि'- त्ति कट्टु हरिसिओ विव कंपि मारो ||०६४ ||
छाया - तस्मिन् काले तस्मिन् समये देवप्रमोदोऽतीवालौकिको जातः ।
यहाँ एक देवगण उपमेय है और प्यासे आदि बहुत-से उपमान हैं। इस कारण मालोपमा अलंकार है ।। ०६३||
मूल का अर्थ- 'तेणं काळेणं' इत्यादि । उस काल और उस समय में देवों को अतीव अलौकिक અહી એક દેવગણુ ઉપમેય છે અને તરસ્યા આદિ ખીજાં મધા भाबोपभा अक्षर छे. (सू०१३)
ઉપમાન
છે. તે કારણે
भूजना अर्थ - " सेणं कालेणं ” इत्यादि. ते अणे मने ते सभये हेवोने अतिशय मौ िष थये।.
For Private & Personal Use Only
Jain Education national
Jade En
कल्प
मञ्जरी
टीका
देवप्रमोदाष्टविध
कलशशक्रेन्द्र
चिन्ता
मेरुकम्पनवर्णनम्
॥४५॥
www.jainelibrary.org.