SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ कोलागसंनिवेसे पा मिरिवद्धमाणसामि गोयमसामिानः कल्प मञ्जरी ॥४७३॥ टीका सुहम्मसामिपरिचओ मूलम्-कोल्लागसंनिवेसे धम्मिल्लविप्पस्स भद्दिलाभजाए जाओ सुहम्मसामो चउद्दसविजापारगो पणासर्वारसंते पव्वइओ। तीस वासाई सिरिवद्धमाणसामिस्स अंतिए निवसिय भगवओ निव्याणाणतरं बारसबरिसाई छउमत्थपरियागं पाउणित्ता जम्मओ वाणउइवरिसंते गोयमसामिनिव्वाणाणंतरं केवलणाणं पाविय अररिसाई केवलिपरियागे ठिच्चा एगसयवरिसाइं सव्वाउयं पालइत्ता समणस्स भगवओ महावीरस्स निव्वाणाणंतरं वीसइवरिसेसु वीइकं तेसु जंबुसामिणं नियपट्टे ठाविय शिवं गए ॥मू०११९॥ छाया-कोल्लाकसंनिवेशे धम्मिल्लविमस्य भदिला भार्यायां जातः। सुधर्मस्वामी चतुर्दशविद्यापारगः पश्चाशद्वर्षान्ते प्रबजितः। त्रिंशद्वर्षाणि श्रीवर्द्धमानस्वामिनोऽन्तिके न्युष्य भगवतो निर्वाणानन्तरं द्वादशवर्षाणि छद्मस्थपर्यायं पालयित्वा जन्मतो द्विनवतिवर्षान्ते गौतमस्वामिनिर्वाणानन्तरं केवलज्ञानं प्राप्याष्टवर्षाणि केवलिपर्याये स्थित्वा एकशतवर्षाणि सर्वायुष्कं पालयित्वा श्रमणस्य भगतो महावीरस्य निर्वाणानन्तरं विशतिवर्षेषु ठगतिक्रान्तेषु जम्बूस्वामिनं निजपट्टे स्थापयित्वा शिवं गतः ।।मु०११९॥ सुधर्मा स्वामी का परिचय मूल का अर्थ-कोल्लागसन्निवेसे' इत्यादि। सुधर्मास्वामी कोल्लाक सन्निवेश में धम्मिल ब्राह्मण की भदिला भार्या के उदर से जन्मे । चउदह विद्याओं के पारगामी थे। पचासवें वर्ष के अन्त में दीक्षित हुए। तीस वर्ष तक श्री वर्धमान स्वामी के समीप रह कर, भगवान् के निर्वाण के पश्चात् बारह वर्ष तक छमस्थ अवस्था में रहे। जन्म से लेकर वानवे वर्ष के अन्त में मौतमस्वामी के निर्वाण के अनन्तर केवलज्ञान माप्त करके, आठ वर्ष तक केवली अवस्था में रह कर, एक सौ वर्षे की समग्र आयु भोग कर, भगवान् સુધર્મા સ્વામીને પરિચય भूगने -'कोल्लाग सन्निवेसे त्याहि सुधर्भावामी heels नामना सनिवेशमा चम्मित प्रसनी माता નામની ભાર્યાની કુક્ષિ એ ઉત્પન્ન થયા હતા. ચૌદ વિદ્યામાં પારંગત હતાં. તેઓની ઉંમર પચાસમે વર્ષે પહોંચી ત્યારે તેઓ દીક્ષિત થયા હતા. ત્રીસ વર્ષ સુધી વર્ધમાનસ્વામીની સમીપમાં રહ્યા હતા. ભગવાનના નિર્વાણ બાદ બાર વર્ષ સુધી છવાસ્થ અવસ્થામાં હતા એટલે ખાંશુમા વર્ષના અંતમાં તેમને કેવલજ્ઞાનની પ્રાપ્તિ થઈ. આ કેવલજ્ઞાન ગૌતમસ્વામીના નિર્વાણ બાદ થયું હતું. તેઓ આઠ વર્ષ સુધી કેવલી અવસ્થામાં રહ્યા. બધું મળી એક सुधर्मस्वामि परिचय वर्णनम् । सू०११९॥ ॥४७३॥ રીe Jain Education mational For Private & Personal use only M www.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy