SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ कल्प actackedIRE मञ्जरी टीका शिरस-काश्यप-कात्यायन-दाक्षायण-शारद्वतायन-शौनकायन-नाडायन-जातायना-वायन-दार्भायण-चारायणकाप्य-बोध्यो-पमन्यवा-त्रेयप्रभृतयो मिलिता अभवन् ।मु०१०२॥ टीका-'तेणं कालेणं तेणं समएणं इत्यादि । तास्मिन् काले तस्मिन् समये तस्यां पापायां-पापा श्रीकल्प. नाम्न्यां पुर्याम् एकस्य सेोमिलाभिधस्य सोमिलनामकस्य ब्राह्मणस्य यज्ञपाटे-यज्ञस्थाने यज्ञकर्मणि-यज्ञक्रिया. ॥३३८॥ याम् समागताः ऋग्यजुस्सामाथर्वणां चतुगी वेदानाम् इतिहास पश्चमानाम् निघण्टु षष्ठानां-निघण्टुः वैदिककोषःस षष्ठो येषां तेषां च शास्त्राणां साङ्गोपाङ्गानाम्-अङ्गोपाङ्गसहितानाम्-छन्दः कल्पज्यौतिष-व्याकरण-निरुक्तशिक्षारूपाङ्गषट्रकसहितानां तथा-छन्दःप्रभृत्यङ्गीभूतशास्त्रसहितानां चेत्यर्थः, सरहस्यानां रहस्यसहितानाम्-सारांशसहितानामित्यर्थः, स्मारकाः परेषां जनानां स्मारयितारः, वारकाः अशुद्धपाठनिषेधकाः, धारका: एतत्प्रतिपाद्यापैल, शाण्डिल्य, पाराशर्य, भारद्वाज, वात्स्य, सावर्ण, मैत्रेय, आंगिरस, काश्यप, कात्यायन, दार्भायण, चारायण, काप्प, बौध्य, औपमन्यव, आत्रेय आदि ॥०१०२॥ टीका का अर्थ-उस काल और उस समय में, उस पावापुरी में एक सोमिल नामक ब्राह्मण के यज्ञस्थल में, यज्ञ-क्रिया के लिए आये हुए इन्द्रभूति आदि ग्यारह ब्राह्मण अपने-अपने शिष्य-परिवार युक्त होकर यज्ञ कर रहे थे। वे ब्राह्मण ऋक, यजु, साम और अथवं इन चारों वेदों में, पांचमें इतिहास में और छठे निघंटु (दिक कोष) में कुशल थे। वे छन्द कल्प ज्योतिष व्याकरण निरुक्त तथा शिक्षा, इन छहों अंगों सहित तथा रहस्य-सारांश सहित वेदों के स्मारक थे, अर्थात् अन्यलोगों को याद कराने वाले थे, वारक थे अर्थात अशुद्ध उच्चारण करने वालोंको रोकते थे, और धारक थे, अर्थात इनके अभिधेय अर्थ को धारण करने पाय, हारीत, शशि, पैस, शालय, पाराशय, भारद्वारा पास्य साय, भत्रेय मानिस, अश्यप, अत्यायन, हाक्षाया, શારદૂવતાયન, શૌનકાયન, જાતાયન, આધાયન દાભયન, ચારાથણ કાય, બૌધા, ઔપમન્યવ આત્રેય વગેરે (સ. ૧૦૨) ટીકાને અર્થ –તે કાળે અને તે સમયે, તે પાવાપુરીમાં મિલ નામના એક બ્રહ્મણના યજ્ઞ સ્થળમાં, યજ્ઞક્રિયાને માટે આવેલ ઇન્દ્રભૂતિ આદિ અભિનય, ૨ બ્રાહ્મણ પિતાપિતાના શિષ્ય-પરિવાર સહિત યજ્ઞ કરતા હતા. તે બ્રાહ્મણ ઝફ યજી સામે અને અથર્વ એ ચારે વેદમાં, તેમજ પાંચમા ઈતિહાસમાં અને છઠ્ઠા નિઘંટુ (વૈદિક કોષ) માં કુશળ હતા SLR તેઓ છંદ, કપ, જ્યોતિષ, વયાકરણ, નિરુકત તથા શિક્ષા એ છએ અંગે સહિત તથા ૨હસ્ય, સારાંશ સહિત વેદાને S o સ્મારક હતા, એટલે કે બીજા લેકોને યાદ કરાવનાર હતાવારક એટલે અશુદ્ધ ઉચ્ચાર કરનારને રોકતા હતા. ધારક છે यज्ञ वर्णनम् । मू०१०२॥ ॥३३८॥ case
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy