SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प श्रीकल्पमञ्जरी ॥३३७॥ टीका अण्णे वि तत्थ बहवे उवज्झाया-गग्ग-हारीय-कोसिय-पेल-संडिल्ल-पारासज्ज-भरदाज-वस्सिय-सावणियमेत्तेजां-गिरस-कासव-कच्चायण-दक्खायण-सारव्ययायण-सोनगायण-नाडायण-जातायणा-स्सायण-दब्भायणचारायण-काविय-बोहियो-वमन्नवा-तेजप्पभिइओ मिलिया होज्जा ।।मू०१०२।। छाया तस्मिन् काले तस्मिन् समये तस्यां पापायां पुर्याम् एकस्य सोमिलाभिधस्य ब्राह्मणस्य यज्ञपाटे यज्ञकर्मणि समागता ऋग्यजुः सामाथर्वणां चतुणी वेदानाम् इतिहासपश्चमानां निघण्टु षष्ठानां साङ्गोपाङ्गानां सरहस्यानां स्मारका वारका धारका षडङ्गविदः षष्टितन्त्रविशारदा संख्याने शिक्षणे शिक्षाकल्पे व्याकरणे छन्दसि निरुक्ते ज्योतिषामयने अन्येषु च बहुषु ब्राह्मण्येषु पारिव्राजकेषु नयेषु सुपरिनिष्ठिताः सर्वविधबुद्धिनिपुणा यज्ञकर्मनिपुणा इन्द्रभूतिपभृतय एकादश ब्राह्मणाः स्वस्त्र परिवारेण परिवता यज्ञं कुर्वन्ति । तथा अन्येऽपि तत्र बहव उपाध्यायः-गार्य-हारीत-कौशिक-पेल-शाण्डिल्य-पाराशर्य-भारद्वाज-वात्स्य-सावर्ण्य-मैत्रेया मूळ का अर्थ-'तेणं कालेणं' इत्यादि। उस काल और समय में, पावापुरी में, किसी सोमिल नामक ब्राह्मण के यज्ञ के पाडे-महोल्ले में, यज्ञ-कर्म में आये हुए अंगोपांग सहित तथा रहस्य सहित ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद; इन चारों वेदों के, पाँचवें इतिहास के और छ? निघंटु के स्मारक (दूसरों को याद करानेवाले), वारक (अशुद्ध पाठ को रोकनेवाले) और धारक (अर्थ के ज्ञाता), छहों अंगों के ज्ञाता, पष्टितन्त्र (सांख्यशास्त्र) में विशारद, गणित में शिक्षण में, शिक्षा में कल्प में, व्याकरण में, छन्द में, निरुक्त में, ज्योतिष में तथा अन्य बहुत-से ब्राह्मणों के शास्त्रों मे तथा परिव्राजकों के आचारशास्त्र मे कुशल, सब प्रकारकी बुद्धियों से सम्पन्न यज्ञकर्म में निपुण इन्द्रभूति आदि ग्यारह ब्राह्मण. अपने-अपने शिष्य परिवार सहित यज्ञ कर रहे थे। इनके अतिरिक्त और भी बहुत-से उपाध्याय वहाँ इकटे हुए थे। यथा गार्य, हारित, कौशिक, भूजन अर्थ “तेणं कालेणं" त्याह-आणे भने सभये पारापुरीमा सेमिनामना सामना यज्ञना વાડામાં, યજ્ઞ-કર્મ માં આવેલ અંગોપાંગ સહિત તથા રહસ્ય સહિત ત્રાટ્વેદ, યજુર્વેદ, સામવેદ, અને અથર્વવેદ એ ચારે વેદના, પાંચમા ઈતિહાસના અને છઠ્ઠા નિઘંટુના સમારક (બીજાને યાદ કરાવનાર) વારક (અશુદ્ધ પાઠને રેકનારા), અને ધારક (અર્થને જાણનારા), છએ અંગેની જાણકાર, ષષ્ટિ તંત્ર (સાંખ્ય શાસ્ત્રોમાં વિશારદ, ગણિતમાં, શિક્ષણમાં, શિક્ષામાં, કપમાં, વ્યાકરણમાં, છંદમાં, નિરૂક્તમાં, તિષમાં તથા બ્રાહ્મણના બીજા ઘણા શાસ્ત્રોમાં તથા પરિવ્રાજકના આચાર શાસ્ત્રમાં નિપુણ, બધા પ્રકારની બુદ્ધિઓથી સંપન્ન, યજ્ઞ કર્મમાં નિપુણ ઇન્દ્રભૂતિ આદિ અગિયાર બ્રાહ્મણ પોતપિતાના શિષ્ય પરિવાર સાથે યજ્ઞ કરતા હતા. તેમના સિવાય બીજા પણ ઘણુ એ ઉપાધ્યાયે ત્યાં એકત્ર થયા હતા જેમકે ..यज्ञ वर्णनम् । मू०१०२॥ ॥३३७॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy