________________
श्री कल्प सूत्रे । ३२५।।
漫漫漫漫鄭真真藏鮮
मूलम् - - तरणं तस्स समगस्स भगवओ महावीरस्स तत्रसंजममाराहेमाणस्स बारसेहिं वासेहिं तेरसेहिं पखेहिं वीइते हि तेरसमस्स वासस्स परियाए वह्माणस्स जे से गिम्हाणं दोचे मासे चउत्थे पक्खे व साहसुद्धे, तस्स णं वइसाहसुद्धस्स दसमीपखेगं गुच्चएणं दिवसेणं विजएणं, मुहुत्तेणं इत्युत्तराहिं नक्खत्तेणं जोगमुवागणं पाणगामिणो छायाए त्रियत्ताए पोरिसीए तत्थ गोदोहियाए उकुडयाए निसिजाए आयावणं आयावेमाणस्स छद्वेगं भत्ते अपाणए उडाणु अहोसिरस्स झाग कोडोवगयस्स सुक्कज्झाणं तरियाए वमाणस्स निव्त्राणे सिणे पडिपुणे अन्वाहए निरावरणे अगते अणुत्तरे केवलवरगाणदंसणे समुप्पण्णे ।
तणं से भगवं अरहा जिणे जाए केवली सव्वाण्णू सव्वदरिसीस देवमणुयासुरस्स लोयस्स आगई गई ठि चत्रणं उत्रत्रयं भुत्तं पीयं कडं पडिसेत्रियं वीकम्मं रहोकम्मं लवियं कहियं माणसियंति सव्वे पज्जाए जाण पास । सचलोए सव्वजीवाणं सव्यभावाई जाणमाणं पासमाणे विहरइ ।
तणं समणस्स भगाओ महावीरस्स केवलवरणाणदंसणुप्पत्तिसमए सव्वेहिं भवगवइ-वाणमंतर जोइसियमावासी देवेrय देवीहि य उवयंते य उप्पयंतेहि य एगे महं दिव्वे देवज्जोए देवसण्णिवाए देवकहकहे उपिजलगभूए यात्रि होत्था ||०१००॥
छाया -- ततः खलु तस्य श्रमणस्य भगवतो महावीरस्य तपः संयममाराधयतः द्वादशसु वर्षेषु त्रयोदशसु पक्षेषु च व्यतिक्रान्तेषु त्रयोदशस्य वर्षस्य पर्याये वर्तमानस्य यः सः ग्रीष्मागां द्वितीयो मासः चतुर्थः पक्षः वैशाखशुद्रः, तस्य खलु वैशाखशुद्धस्य दशमीपक्षे सुत्रते दिवसे विजये मुहूर्ते हस्तोत्तरासु नक्षत्रे योगमुपगते दर्शित करेंगे इन पदों की व्याख्या इसी सूत्र में पहले की जा चुकी है। अतः सिंहावलोकन - न्याय से वही व्याख्या देखलेनी चाहिए। यह दसवें महास्वप्न का फल है ।। ०९९ ॥
मूल का अर्थ - ' तरणं इत्यादि । उस समय श्रमण भगवान् महावीर को तप संयम की आराधना करते हुए बारह वर्ष और तेरह पक्ष व्यतीत हो चुके थे । तेरहवाँ वर्ष चल रहा था । ग्रीष्म ऋतु का दूसरा महीना था, चौथा पक्ष वैशाख शुद्ध पक्ष था । उस वैशाख शुक्ल पक्ष की दसमी तिथि थी । सुव्रत दिवस, કરશે. એ પદોની વ્યાખ્યા આજ સૂત્રમાં પહેલાં કરાયેલ છે. તેથી સિંહાવલોકનન્યાયથી જીજ્ઞાસુએએ એજ વ્યાખ્યા જોઇ લેવી જોઇએ. આ દસમાં મહાસ્વપ્નનું ફળ છે. ાસા
भूलना अर्थ - तणं' हत्याहि श्रमायु लगवान महावीरने तप संयमनी आराधना अश्ता, जार वर्ष मने તેર પખવાડિયા વ્યતીત થયાં હતાં, ને તેરમુ વર્ષાં ચાલતું હતુ'. ગ્રીષ્મૠતુના બન્ને મહિના, ચેાથુ પખવાડિયુ
For Private & Personal Use Only
Jain Education International
髙熱熱寳寳寳
कल्प
मञ्जरी
टीका
केवलज्ञान दर्शनप्राप्ति
वर्णनम् ।
॥ मु० १००॥
|| ३२५||
bxvtwww.jainelibrary.org