________________
श्रीकल्पसूत्रे
॥३१०॥
शयनाssसन निक्षेपा, -ऽऽदानसंक्रमणेषु च ।
स्थानेषु चेष्टा नियमः, कायगुप्तिस्तु सा परा ॥२॥ इति ।
भगवतो गुरोरभावाद् द्वितीया कायगुप्तिर्गुरुमनापृच्छयैव बोध्याः । एवं द्विविधकायगुप्तियुक्तः । अत एव-गुप्तः= मनोवचः कायगुप्तियुक्तः । नथा-गुप्तेन्द्रियः =स्व स्व विषयतो निगृहीतेन्द्रियः = वशीकृतेन्द्रिय इत्यर्थः । इति यावत्पदसंग्रहीत विवरणम् । तथा गुप्तब्रह्मचारी - गुप्तः रक्षितः - ब्रह्मचारः = यावज्जीवनं मैथुनविरमणलक्षण:-ब्रह्मणः = ब्रह्मचर्यस्य चतुर्थव्रतस्य चार:= अनुष्ठानं सेवनम् अस्यास्तीति गुप्तब्रह्मचारी - यावज्जीवमैथुननिवृत्ति इति भावः । शयनासननिक्षेपाऽऽदान संक्रमणेषु च स्थानेषु चेष्टानियमः, कायगुप्तिस्तु सा परा उपसर्ग का प्रसंग होने पर भी कायोत्सर्ग को सेवन करने वाले मुनि के शरीर का स्थिर होना प्रथम कायगुप्ति कहलाती है ॥ १ ॥
" || 2 ||
MAMATARA
Jain Education Insional
कल्प
मञ्जरी
ठीका
शयन, आसन, निक्षेप ( किसी वस्तु को रखना ), आदान ( ग्रहण करना) तथा संक्रमण ( इधर-उधर करना) आदि स्थानों में चेष्टा का नियम होना दूसरी कायगुप्ति है ॥ २ ॥
भगवान के गुरु का अभाव था, अत एव उनकी कायगुप्ति गुरु को विना पूछे ही जान लेनी चाहीए । इस प्रकार वे दोनों प्रकार की कायगुप्ति से युक्त थे । इन तीनों गुप्तियों से युक्त होने के कारण वे गुप्त थे । तथा गुप्तेन्द्रिय थे - विषयों में प्रवृत्त होनेवाली इन्द्रियों का निरोध कर चूके थे ।
भगवान् गुप्त ब्रह्मचारी थे । अर्थात् यावज्जीवन मैथुनस्थागरूप चौथे ब्रह्मचर्य महाव्रत का अनुष्ठान करनेवाले थे । शयनासननिक्षेषाऽऽदान संक्रमणेषु च
स्थानेषु चेष्टानियमः कायगुप्तिस्तु सा परा " ॥२॥
ઉપસના પ્રસ’ગે પણ કાર્યાત્સ'નુ' સેવન કરનાર મુનિના શરીરનુ સ્થિર હેવુ તે પહેલી કાયઝુમિ કહેવાય છે. ૫૧૫ शयन, आसन, निक्षेष (६) वस्तुने राजवी), महान (श्रड १२५), तथा सभा (याम तेम ४२) माहि સ્થાનેામાં ચેષ્ટાનું નિયમન હોવું તે બીજી કાયગુપ્તિ છે. ભગવાનને ગુરુ ન હતા તેથી તેમની કાયગુપ્તિ ગુરુને પૂછ્યા ॥३१०॥ વિનાની સમજી લેવી જોઇએ. આ રીતે તે બન્ને પ્રકારની કાયગુપ્તિવાળા હતા. એ ત્રણે ગુપ્તિવાળા હેાવાથી તેઓ ગુપ્ત હતા. તથા શુસેન્દ્રિય હતા. વિષયામાં પ્રવૃત્ત થનારી ઇન્દ્રિયાને નિરોધ કરી ચૂકયા હતા. ભગવાન ગુપ્ત બ્રહ્મચારી હતા. એટલે કે આજીવન મૈથુન ત્યાગરૂપ ચાથા બ્રહ્મચર્ય વ્રતનું અનુષ્ઠાન કરનાર હતા. તથા મમતા
For Private & Personal Use Only
काय गुप्ति
लक्षण
वर्णनम् ।
॥सू० ९८५
wwwww.jainelibrary.org.