SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ H श्रीकल्प कल्प मञ्जरी ॥२५॥ टीका TTARATHAMESH ऋजुकाः कोमलप्रकृतिका जनाः लूपकान्ताडकान् दशत: दन्तैः प्रभुशरीरं विदारयतः शुनकान् कुक्करांश्च निवार रयन्ति ताडनाद लूषकान् , दशनात् कुक्कुरांश्च प्रतिषेधन्ति । बहवो जनास्तु "श्रमणं कुक्कुरा दशन्तु" इति कृत्वा इति विचार्य शुनकान्=कुकुरान् छुछुकारयन्ति भगवदुपरिसमाक्रमणाय प्रेरयन्ति । तत्र-तस्यां वनभूमौ बहवो जनाः परुषभाषिणः कठोरभाषणशीलाः, क्रोधशीला कोपस्वभावाः वसन्ति । तत्र-लाट देशीयवज्रभूमौ अन्ये श्रमणा:= शाक्यादयः श्वभयनिवारणाय यष्टिं दण्डं नालिकांस्वशरीरममाणाचतुरङ्गलाधिकं दण्ड विशेषं च गृहीत्वा व्यहरन्= विहृतवन्तः, तथाऽपि ते श्रमणाः, शुनकैः-कुकुरैः पृष्ठभागे पश्चाद्भागे समलुच्यन्त सन्दष्टा अभवन् , अतः अस्मात् कारणात् लाटेषु लाटदेशीयप्रदेशेषु स्थानानि दुश्चराणि-दुर्गर्माणि सन्ति, इति लोके प्रसिद्धम् । तत्रापि-तथाभूते लाटदेशेऽपि अभिसमेत्य गत्वा भगवान् 'साधूनां दण्डः अकल्पनीयः इति कृत्वा इति विचार्य दण्डरहितो व्युत्सृष्टकाय:= त्यक्तदेहममत्वः, ग्रामकण्टकानाम् दुर्जनानां शुनकानां कुकुराणांच उपसर्गान् अध्यास्त-निश्चलतया सोढवान् । सङ्ग्रामशीर्षे रणमूर्धनि नाग इव इस्तिवत् सः श्रमणो भगवान् महावीरः तत्र=उपसर्गविषये पारकः पारकर्ता आसीत्। ऐसा सोचकर कुत्तों को छुछकारते ही थे-काटने के लिए उत्साहित ही करते थे। अधिकांश लोग उस वज्रशुभ्रभूमि में रुक्ष और कठोर बोल ही बोलते थे, और स्वभाव के क्रोधी थे। लाट देशकी उस वज्रभूमि में · बौद्ध आदि श्रमण कुत्तों के भय से बचने के लिए डंडा लेकर ओर यष्टि अर्थात अपने शरीर के प्रमाण से चार अंगुल लम्बी लकड़ी लेकर चलते थे, फिर भी कुत्ते पीछे की तरफ से उन श्रमणों को नौंच लिया करते थे । इस कारण यह बात प्रसिद्ध हो गई थी कि लाट देश में ऐसे स्थान हैं, जहाँ चलना बड़ा कठिन है। ऐसे लाट देश में भी जाकर भगवान् ने कभी डंडा नहीं लिया। उन्हों ने विचार किया कि डंडा धारण करना साधुओं को कल्पता नहीं है। भगवान् तो देहकी ममता से रहित होकर दुष्टजनो और कुत्तों के વિચારીને કૂતરાઓને સિસકારતા હતા-કરડાવવાને માટે ઉશ્કેરતા હતા અને તે વાશુભ્રભૂમિનાં મોટા ભાગના લોકો તે કાર વચનો જ બોલતા હતા અને સ્વભાવે ઘણું જ ક્રોધી હતા. લાટ દેશની તે વજીભૂમિમાં બૌદ્ધ આદિ શ્રમ કતરાઓના ભયથી બચવા માટે ડંડો લઈને તથા યષ્ટિ એટલે કે પિતાનાં શરીરના માપથી ચાર આંગળ લાંબી લાકડી લઈને ચાલતા હતા, તે પણ કતરા પાછળની બાજુએથી શ્રમણોને કરડતાં હતાં તે કારણે આ વાત પ્રસિદ્ધ થઈ ગઈ હતી કે લાટ દેશમાં એવી જગ્યાઓ છે કે જ્યાં ચાલવું પણ મુશ્કેલ છે, એવા લાટ દેશમાં જઈને પણ ભગવાને કદી ઠંડો પાસે રાખે નહિ. તેમણે વિચાર કર્યો કે હેડે ધારણ કરવો સાધુઓને કહપતો (ખપત) નથી. ભગવાન તે દેહની મમતા વિનાના થઈને દુષ્ટ લોકો અને કુતરાઓ વડે કરાતા ઉપસર્ગો સહન કરતા હતા. જેમ હાથી भगवतोऽसंजातपरीषहो नार्यदेश पसर्गवर्णनम्। मू०९२॥ ॥२५॥ Jain Education R ational For Private Personal Use Only SH ww.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy