________________
श्रीकल्प
सूत्रे
॥२४५||
मुलम्-तओ भगवं पुणोऽवि चिंतेइ-"बहुयं कम्मं मम निजरेयव्वं अत्थि, अओ अणारियबहुलं लाढदेसं बच्चामि, तत्थ हीलणनिंदणाईहिं बहुयं कम्मं निजरिस्सई" ति कटु लाढ देसं पविसी। तत्थ पविसमाणस्स भगवो मग्गे चोरा मिलिया। ते य भगवं दद्रण 'अवसउणं जायं जं मुंडिओ मिलिओ, एयं अवसउणं एयस्स चेव वहाए भवउ'-त्ति कटु भगवं लद्विमुहिप्पहारहिं बहुसो हर्णिसु । अह दुच्चरलाढचारी भगवं तस्स देसस्स बज्जभूमि सुम्भभूमि च समणुपत्ते। तत्थ णं से विरूवरूबाई तणसीयतेयफासाई दंसमसगे य सया समिए सम्मं सही । पंत सेज पंताई आसणाई सेवी। तत्थ भगवओ बहवे उवसग्गा समागया, तं जहा-लूहे भत्ते संपत्ते, जाणवया लसिंसु, कुकुरा हिसिसु निवाडिमु । अप्पा चेव उज्जुया जणा लसएण डसमाणे सुणए य निवारेति । बहवे उ "समणं कुक्कुरा डसंतु"-त्ति कुटु सुणए छुछुकारेंति। तत्थ वजभूमीए बहवे फरुसभासियो कोहसीला वसंति। तत्थ अण्णे समणा लढि नालियं च गहाय विहरिंसु, तहवि ते सुणएहि पिट्ठभागे संलुंचिन्जिसु। अओ लाढेसु दुच्चरगाणि ठाणाणि संति-त्ति लोए पसिद्धं, तत्थवि अभिसमेच्च भगवं 'साहूणं दंडो अकप्पणिज्जो'ति कटु दंडरहिए वोसट्टकाए गामकंडगाणं सुणगाणं च उवसग्गे अहियासी । संगामसीसे णागोब से महावीरे तत्य पारए आसी। एगया तत्थ गामंतियं उपसंकममाणं अपत्तगाम भगवं अणारिया पडिणिकखमित्ता एयाओ परं पलेहित्ति कहिय लसिसु । हयपुन्नोऽवि भगवं पुणो पुणो तस्थ विहरीत्र। तत्थ केइ अणारिया भगवं दंडेणं केइ मुट्ठिणा केइ कुंताइफलेणं केइ लेलुणा केइ कवालेण हंता हंता कंदिसु । एगया ते लुचियपुवाणि मंणि उटुंभिय विरूवरूवाई परीसहाई दाऊगं कायं लुंचिंसु, अहवा पंसुणा उवकिरिमु उच्छालिय णिहणिसु, अदुवा आसणाओ खलइंसु, तहवि पणयासे भयवं वोसट्टकाए अपडिन्ने दुक्खं सही। एवं तत्थ से सुंवुडे महावीरे फरुसाई परीसहोवसग्गाई पडिसेवमाणे संगामसीसे सुरो व्च अयले रीइत्या। एस विही मइमया माहणेण अपडिन्नेण भगवया 'एवं सव्वेऽवि रीयंतु'-ति कट्ट बहुसो अणुकंतो मू०९२॥
'मेरे सिवाय अन्य मुनि भी इसी प्रकार विहार करें-संयम की साधना करें' ऐसा विचार करके भगवान् वीर स्वामी ने बारम्बार इस आचार का पालन किया ।। सू०९१ ॥ વિષયમાં રાચી રહેલ વિષયને કીડે, કેવી રીતે સમજી શકે? રૂપ સુંદરીઓના ઝલલાટ રૂપ આગળ, બાહ્ય ઇન્દ્રિયોના
ઉશ્કેરાટનું ભગવાને કઈ શક્તિ દ્વારા, તેનું શમન કર્યું હશે? આ યોગ જેણે સાથે હેય, અગર આવા યોગમાં ( જે માનતા હોય તેજ આવા યુગનું પારખું કરી શકે (સૂ૦૯૧)
भगवतो. का ऽनार्यकृतो
मा
मसर्ग
वर्णनम्। ०९२।।
॥२४५॥
Jain Education Internal
For Private & Personal Use Only
jainelibrary.org.