________________
PER
मञ्जरी
२२७॥
टीका
षष्ठं चातुर्मासं पुनः द्वितीयवारं भद्रिकायां नगर्या नानाविधाभिग्रहयुक्तेन चातुर्मासिकतपसा स्थितः६। सप्तमं चातुर्मासम् आलम्भिकायां नगयों चातुर्मासिकतपसा स्थितः ७। अष्टभं चातुर्मासम् राजगृहे नगरे चातुर्मासिक तपसा स्थितः ॥१०८९॥
मूलम्-तएणं समणे भगवं महावीरे रायगिहाओ जयराओ पडिणिक्खमइ, पडिणिकावमित्ता कढिणकम्मक ववण? अणारियदेसं समणुपत्ते । तत्थ णं नवमं चाउम्मासं चाउम्मासतवेण ठिए। तत्थ णं भगवं इरियासमिइसमिए इत्थीजणकए भोगपत्थणारूवे अणुकूलपरीसहे, मिलिच्छनणकए पडिकूलपरीसहे य सहमाणे तितिक्खमाणे अहियासेमाणे तुसिगीए चेव वेरग्गमग्गे विहरी। केणवि वंदिओ णमंसिओ निदिओं तिरकिओ वा न तटे न रुटे समभावेण भावियप्पा चेच चिट्ठी। छक्कायपरिचालगो भगवं 'सव्वे पाणा सव्वे भूया सम्वे जीवा सव्वे सत्ता सयसयकम्मप्पहावेण चाउरंतसंसारकंतारे परिभमंति'-त्ति संसारवेचित्तं विभावमाणे विहरी। दबभावोवाहिपडिया अण्णाणिणो जीवा पावाई कम्माई बंधति-त्ति कटु भगवं पावकम्म-कलावाओ परम्मुहो आसो। बाला य भगवं दवणं लट्ठि-मुट्ठीहिं हणिय २ कंदिसु । अगारिया य भगवं दंडेहिं ताडिंसु, केसग्गे करिसिय करिसिय दुक्खं उप्पाइंसु, तहधि भगा नो दोसी । अगारत्थेहिं संभासिओवि भगवं तेहिं सद्धिं परिचयं परिच्चन्ज मोणभावेण सुहमाणनिमग्गे चेव विहरी । भगवं सहिउं असके परीसहोक्सग्गे न गगोअ, नञ्चगीएमु रागं न धरीअ, दंड जुद्धमुहिजुद्धाइयं सोचा न उकंठी । कामकहासंलीणाणं इत्थीजणाणं मिहोकहासंला मुणिय भगवं रागदोसरहिए मज्झत्थभावेण असरणे एव विहरीअ | घोराइघोरेसु संकडेसु किंचिवि मणोभावं न
1 मणाभाव
न विगडिय संजमेण तवसा अप्पाणं भावेमाणे विहरी । भगवं परवत्थमवि न सेवित्था, गिहत्थपाए न मुंजित्था। असणपाणस्स मायन्ने रसेमु अगिद्धे अपडिन्ने आसी । अच्छिपि नो पमज्जीअ, नोऽवि य गायं कंडूईअ । विहरमाणे भगवं तिरिय पिट्टओ य नो पेहीय, सरीरप्पमाणं पहं अग्गे विलोइय इरियासमिईए जयमाणे पंथपेही विहरी। सिसिरंमि बाहू पसारितु परक्कमी । न उण बाहू कंधेसु अवलंबी। अण्णे मुणिणोऽवि एवमेव रीयंतु त्ति कटु माहणेण अपडिन्नेण भगवया एस विही बहुसो अणुकतो ॥सू०९०॥ किया और वहाँ भी चौमासी तप किया। फिर भगवान् ने भद्रिका नगरी में नाना प्रकार के अभिग्रहों से युक्त चौमासी तपस्या के साथ छठा चौमासा किया। सातवा चतुर्मास आलम्भिका नगरी में चौमासी तप से व्यतीत किया। आठवा चतुर्मास राजगृह नगर में चौमासी तपश्चरण के साथ किया !!मू०८९॥
भगवतोऽनार्यदेशसंजातपरीषहो
पसर्गवर्णनम्। मू०९०॥
॥२२॥
प
Jain Education R
ational
For Private & Personal use on
ww.jainelibrary.org