________________
श्रीकल्प
सूत्रे ॥१४५॥
टीका
भगवतोऽभिग्रहग्रह
वर्षाणि व्युत्सृष्टकाया कृतकायोत्सर्गः त्यक्तदेहः परित्यक्तशरीराभिमानः सन् ये केचित् दिव्याः यौः स्वर्गः, तद्वासिसुरगणोऽपि उपचाराद् धोः, तद्भवाः-देवसम्बन्धिनः, वा-अथवा, मानुष्या मनुष्यसमुद्भवाचा तैरश्चा:तिर्यग्योनिसमुद्भवाः उपसर्गाः समुत्पत्स्यन्ते, तान् उत्पन्नान् उपसर्गान् सम्यक् मनोदाढर्चेन सहिष्ये भयाभावेन, संस्थे-क्रोधाभावेन, तितिक्षिष्ये दैन्याऽकरणेन, अध्यासिष्य-निश्चलतया, तथा-तदुपसर्गसहनादिषु कस्यापि देवस्याऽमुरस्य मनुष्यस्य वा साहाय्यं प्रतीकारकरणे सहायतां नो खलु एपिष्यामि अभिलषिष्यामि । इति ।मु०७८||
मूलम्-तएणं समणे भगवं महागीरे इमेयावं अभिग्गई अभिगिण्हिता वोसटकाए चत्तदेहे मुहत्तसेसे दिवसे कुम्मारग्गामं पहिए।
तएणं सिरिबद्धमाणसामी जाव नयणपहगामी आसी ताव गंदिवद्धणपमुहा उम्मुहा जणा णियणियलोयणपुडे हिं पहुदरिसणामयं पिवमाणा पहरिसमाणा आसी। अह य पहू जहा तहा दिहिसरणिओ विपकिट्ठो जाओ तहा तहा दारिदाणं विव सम्वेसि सोकरिसहरिसो पणहमारभीअ, गिम्हकालम्मि सरोवराणं जलमिव हरिसोल्लासो सोसिउमुवाकमीअ, वारिविरहेण पफुलं कमलकुलं विव सम्वेसि हिययदुस्सहेण पहुविरहेण मलिणं जायं, तमुज्जीविउं परत्तो सोंडीरो सीयलमंदसुगंधिसमीरोवि भुयंगमसासायइ, पुत्वं जाओ तदिक्खमहोच्छवनंदणवणे तदरिसणकप्पतरुतले इट्ठसिद्धीए आनंदलहरीश्री जायाओ ताओ सव्वाओ पहुविरहवडवानलम्मि पणट्ठाओ। पहुस्स दुस्सहो विरहो चंदविरहो चगोरमिव, हिययनिखायं सल्लमिव अखिले जणे वहिए करी। परिओ वित्थरिएण फारेण पहुविरहंधयारेण पाययलोयणेसु समाणेसु वि तत्थट्ठिया जणा अनयणा जाया, पाईणा समीईणा पपगासणवीणा तत्थच्चा सोहा निव्यागदीवसिहगिहसोहेव नासी। पहम्मि विरहिए समाणे पयंसि गलिए नईपुलिणमिव, रसे गलिए दलमित्र जणमणो मलिणो संजाओ, जणनयणाओ फारा वारिधारा पाउसम्मि वुट्ठिवर्षों तक कायोत्सर्ग किये, देहममत्व का त्याग किये, देवों संबंधी, मनुष्यों संबंधी अथवा तिर्यचों संबंधी जो भी उपसर्ग उत्पत्र होंगे, उन उत्पन्न हुए उपमर्गों को मानसिक दृढ़ता के साथ निर्भय भाव से सहन करूँगा, विना क्रोध के क्षमा करूँगा, अदीन भाव से सहन करूँगा, और निश्चल रह कर सहन करूँगा। उन उपसगों के सहन करने आदि में किसी देव या मनुष्य की सहायता की अभिलाषा भी नहीं करूँगा ।।सू०७८॥ ત્યાગ કરીને દેવા, મનુષ્ય અથવા તિય સંબંધી જે ઉપસર્ગ (ત્રાસ) ઉત્પન્ન થશે તે ઉપસર્ગોને માનસિક દઢતા સાથે નિર્ભય ભાવથી સહન કરીશ, કોધ કર્યા વિના ક્ષમા કરીશ, અદીન ભાવે સહન કરીશ અને નિશ્ચલ રહીને સહન to see કરીશ તે ઉપસર્ગો સહન કરવા આદિમાં કોઈ પણ દેવ કે મનુષ્યની સહાયતાની ઈચ્છા પણ નહિ કરું.” (સૂ૦૭૮)
मू०७८॥
॥१४५॥
Jain Education
ન
For Private & Personal Use Only
www.jainelibrary.org