SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सूत्र मञ्जरी ME भवान् जयतु सर्वोत्कर्षेण वर्तताम्, श्रमणधर्म-साधुधर्म पालयतु, अष्टविधकर्मशत्रून् अष्टमकारककर्मरूपशत्रून् शुक्लध्यानेन नाशयतु-दूरीकरोतु, रागद्वेषमल्लं-रागद्वेषरूपमल्लं पराजयताम् , तथा मोक्षसौध मुक्तिरूपमासादम् श्रीकल्पआरोहतु-आरूढो भवतु" इत्यादिरूपेण चित्तोत्साहजनकवचनेन अभिनन्दयन्तः२=पुनः पुनरभिनन्दयन्तः, तथा कल्पअभिष्ट्रवन्तः२-पुनः पुनः सर्वतो वर्णयन्तः आकाशे जयध्वनि-जयशब्दं कुर्वन्तः यस्या एवं दिशः यामेव दिश॥१४४॥ माश्रित्य प्रादुर्भूता:=प्रकटीभूताः तामेव दिशं प्रतिगताः प्रतिनिवृत्ताः। टीका ततः शक्रादिप्रतिगमनानन्तरं खलु श्रमणो भगवान् महावीरः मित्र-ज्ञाति-निजक-स्वजन-सम्बन्धि-परि- . जनं, तत्र-मित्राणि-सुहृदादयः, ज्ञातयः सजातयः, निजका स्वकीयाः पुत्रादयः, स्वजनाः पितृव्यादयः, सम्बधिनः-पुत्रपुत्रीणां श्वशुरादयः, परिजना दासीदासादयः, इत्येषां समाहारस्तत् प्रतिविसृजति, निवेदयति स्वयं च इममेतपम्=अनुपदं वक्ष्यमाणम् अभिग्रहम् नियमम् अभिगृह्णाति सर्वतोभावेन स्वीकरोति " यत्-अहं द्वादश शक्रादीनां 'भगवान् सर्वोत्कृष् हो कर वर्ते। साधुधर्म का पालन कीजिए, आठ प्रकार के कमरिपुओं को शुक्लध्यान से मित्रज्ञादूर कीजिये, राग-द्वेषरूपी मल्लों का मान-मर्दन कीजिए, मुक्ति-महल पर आरोहण कीजिए।' इत्यादि रूप म त्यादीनां से चित्तोत्साहजनक वननों से पुनः पुनः अभिनन्दन तथा स्तवन करते हुए, आकाश में जय-जयकार करते Phal च गमना हमारे नन्तरं भगहुए, जिस दिशा से प्रकट हुए थे उसी दिशा में चले गये। वतोऽभिशक्र आदि के चले जाने के पश्चात् श्रमण भगवान् महावीरने मित्रजनों, सजातियों, निजजनों (पुत्रा ग्रहग्रहणम् दिकों), स्वजनों (काका आदिकों), संबंधीजनों, (पुत्र-पुत्री आदि के श्वशुर आदि नातेदारों) तथा परिजनों ॥०७८॥ (दासीदास-वगैरह) को विसर्जन किया और स्वयंने इस प्रकार का अभिग्रह-नियम ग्रहण किया-'मैं बारह ધર્મનું યથાર્થ પાલન કરો, આઠ પ્રકારના કર્મરિપુઓને શુકલધ્યાન વડે દૂર કરજો, રાગદ્વેષ રૂપી મલેનાં માનનું મન કરજે, મુક્તિમહેલ પર આરોહણ કરજો” ઈત્યાદિ પ્રકારે ચિત્તમાં ઉત્સાહ ઉત્પન્ન કરનાર વચનોથી ફરી ફરીથી અભિનંદન અને ગગનભેદી જયનાદ પિકારતા જે, દિશામાંથી પ્રગટ થયાં હતાં તેજ દિશામાં પાછા ચાલ્યા ગયા. ઈન્દ્રરાજા વગેરે ચાલ્યાં ગયાં પછી શ્રમણ ભગવાન મહાવીરે મિત્રજને, સજાતીઓ, નિજજને (પુત્રાદિકે) સ્વજને (કાકા આદિકે) સંબંધીજને (પુત્ર-પુત્રીના સસરા આદિ સગાં) તથા પરિજન (દાસ-દાસી વગેરે)થી છુટા છે. પડયા અને પોતે આ પ્રકારને અભિગ્રહ-નિયમ કર્યો કે “હું બાર વર્ષ સુધી કાર્યોત્સર્ગ કરીને, દેહાભિમાનનો છે ॥१४४॥ dan Education n ational For Private & Personal Use Only Mww.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy