________________
सूत्रे ॥१२४॥
भगवतो वार्षिक
भगवान् महावीरः संवत्सरदानं ददाति, तद् यथा-पूर्व सात यावद् याममष्टशतसहस्राधिकामेकां कोटिम मेकदिवसेन ददाति । एवमेकस्मिन् संवत्सरे त्रीणि कोटिशतानि, अष्टाशीतिः कोटयः, अशीतिः शतसहस्राणि र सुवर्णमुद्राणां भगवता दत्तानि । ततः खलु स नन्दिवर्धनो राजा भगवतोऽभिनिष्क्रमणोत्सवं करोति ।
ततः खलु श्रमणस्य भगवतो महावीरस्याभिनिष्क्रमणनिश्चयं ज्ञात्वा शक्रममुखाश्चतुष्पष्टिरपीन्द्राः भवनपतिव्यन्तरज्यौतिपिकविमानवासिनो देवाश्च देव्यश्च स्त्रकैः स्वकै परिवारैः परिवृताः स्वकीयाभिः २ ऋद्धिभिः समागताः । तस्मिन् समये-यथा कुसुमितं वनषण्डम् , शरत्काले यथा पद्मसरः पद्मभरेणं, यथा वा सिद्धार्थवनं वम्पकवनं कुसुमभरेण शोभते तथा गगनतलं सुरगणैः शोभते ।।०७५।।
तत्पश्चात् श्रमण भगवान् महावीर वर्षी-दान देने लगे । वह इस प्रकार-सूर्योदय से पहले एक प्रहर दिन तक एक करोड़ आठ ला व सौनया एक दिन में दान देते थे। इस प्रकार एक वर्ष में, तीन सौ अठासी करोड़, अस्सी लाख स्वर्णमुद्राओं का भगवान् ने दान दिया। तत्पश्चात् राजा नन्दिवर्धन ने भगवान् का अभिनिष्क्रमण-महोत्सव किया ।
तब श्रमण भगवान् महावीर के अभिनिष्क्रमण का निश्चय जानकर शक्र आदि चौसठ इन्द्र, भवनपति, व्यन्तर, ज्योतिष्क, विमानवासी देव, देविया, अपने-आने परिवारों सहित और अपनी-अपनी ऋद्धि के साथ आये । उस समय आकाश सुरगणों से ऐसा सुशोभित हुआ, जैसे शरदऋतु में पद्म-सरोवर कमलों से शोभायमान होता है, अथवा जैसे सिद्धार्थवन, कर्णिकारवन एवं चम्पकवन कुसुमों के भार से शोभायमान होता है । मू०७५॥
ત્યારબાત ભગવાન વષીદાન દેવામાં તત્પર થયા. તેઓ સૂર્યોદય પહેલાં એક પહોરમાં એક કરોડ આઠ. લાખ સેનયાનું એક દિવસમાં દાન કરવા લાગ્યા. આ પ્રમાણે કરતાં કરતાં બીજા એક વર્ષ દરમ્યાન પ્રભુએ ત્રણ સે અઠ્ઠ સી કોડ એંસી લાખ સેના મહેરોનું વર્ષદાન દીધું.
ત્યારબાદ નંદીવર્ધન રાજાએ ભારે ઉત્સાહ પૂર્વક ભગવાનને અભિનિષ્ક્રમણ મહત્સવ કર્યો.
ભગવાનને અભિનિષ્કમાણુ સમય જાણીને શક્ર વિગેરે ચોસઠ ઈન્દ્રો, ભવનપતિ, વ્યંતર, જતિષ્ક, અને વિમાન-વાસી દેવ દેવીઓ, પિતા પોતાના પરિવાર અને રિદ્ધિ સાથે આવી પહોંચ્યાં.
જેવી રીતે શરદત્રડતુમાં, પદ્મ સરવર શેભે છે. તેમજ સિદ્ધાર્થવન, કર્ણિકારવન અને ચંપકવન કુસુમેના ભાર ५ शाले छ. तेवी शते सुशवायी ७वामे मा शुशोभित भने २भ्य Enा भांडयु. (सू०७५)
E
दानम्, अभिनिक्रमणम्, शक्रादिदेवागमन च
॥१२४॥
Hdwww.jainelibrary.org