________________
श्रीकल्प
सूत्रे ॥१२३॥
कल्पमञ्जरी
टीका
तो णं समणस्स भगवओ महावीरस्स अभिणिक्खमणनिच्छर्य जाणेत्ता सक्कप्पमुहा चउसट्टी वि इंदा भवणवइ-वाणमंतर-जोइसिय-विमाणवासिणो देवा य देवीओ य सएहिं सएहि परिवारहिं परिघुडा सईयाहिं २ इड्ढीहि समागया। तं समयं जहा कुसुमियं वणसंडं, सरयकाले जहा पउमसरो, पउमभरेणं जहा वा सिद्धत्यवणं, कणियारवणं, चंपयवणं कुसुमभरेणं सोहइ तहा गगणतलं सुरगणेहि सोहइ |मू०७५॥
छाया-तस्मिन् काले तस्मिन् समये लोकान्तिकदेवानां सपरिवाराणामासनानि चलन्ति । ततः खलु ते देवा भगवतो निष्क्रमणाभिप्रायमवधिनाऽऽभोगयित्वा भगवतोऽनिके आगत्याऽऽकाशे स्थित्वा भगवन्तं वन्दमाना नमस्यन्तः एवमवादिषुः-जय जय भगवन् !, बुध्यस्व लोकनाथ !, सर्वजगज्जीवरक्षणदयार्थतायै प्रवर्तय धर्मतीर्थ-यत् सर्वलोके सर्वप्राणभूतजीवसत्त्वानां क्षेमङ्करम् आगमिष्यद्भद्रं च भविष्यतीति । यत् स्वयंबुद्धस्यापि भगवतः अभिनिष्क्रमणार्थ देशनां कथनं तत् तेषां देवानां जीतकल्पः । ततः खलु श्रमणो
मूल का अर्थ-'तेणं कालेणं' इत्यादि । उस काल और उस समय में परिवार-समेत लोकान्तिक देवों के आसन चलित हुए । तब वे देव भगवान् के दीक्षा अंगीकार करने के अभिप्राय को अवधिज्ञान से जानकर भगवान के समीप आये । आकाश में स्थित हो कर भगवान् को वन्दना नमस्कार करके इस प्रकार बोले-'जय हो, जय हो भगवान् !, बोध प्राप्त करिये, हे तीन लोक के नाथ ! समस्त जगत् के जीवों की रक्षा और दया के लिए धर्मतीर्थ की प्रवृत्ति कीजिए, जो सर्वलोक में सर्व प्राणियों, भूतों, जीवों और सत्वों के लिए क्षेमंकर होगा, और भविष्य में कल्याणकर होगा। स्वयंबुद्ध भगवान् को भी प्रव्रज्या ग्रहण करने के लिये देवोंका जो कथन है, वह उनका जीतकल्प है-परम्परागत आचार है ।
भूसनो मय- तेणं कालेणं' याह. तणे मन त सभये परिवारसहित स alsili: स्वाना આસને ચલાયમાન થયાં. અવધિજ્ઞાન મુકીને દોએ જોયું તે પ્રભુ મહાવીરની દીક્ષાભાવના દેખવામાં આવી.
આ જાણતાંની સાથે તે દે ભગવાનની સમીપ આવ્યા. આકાશમાં સ્થિર રહી ભગવાનને ત્યાં રો રો વંદના નમસ્કાર કર્યા. ત્યારબાદ દે કહેવા લાગ્યા કે “ભગવાનની જય હો ! ભગવાનની વિજય હે !. હે નાથ ! આપ જ્ઞાનના સ્વામી બનો! સમસ્ત જગતવાસી છાનું રક્ષણ અર્થે ધર્મતીથની સ્થાપના કરે! જેથી કરીને સવેલકમાં સર્વપ્રાણી-ભૂત-જીવન્સવને માટે જે કાંઈ સુખકર અને કલ્યાણકારી હોય તે પ્રવર્તાવ!” ભગવાન પોતે તે જ્ઞાની છે, પણ દે આવીને પ્રવજ્યા ગ્રહણું કરવાનું ભગવાનને સમજાવે છે. તે તેમને છતવ્યવહાર એટલે પરંપરાગત આચાર છે.
भगवते दीक्षार्थ लोकान्तिक
देवानां प्रार्थनम्।
॥१२॥
For Private & Personal Use Only
Lodwww.jainelibrary.org