________________
श्रीकल्पसूत्रे
॥ १११ ॥
मूलम् - तर णं तं समयं भगवं महावीरं उम्मुकबालभावं विष्णायपरिणयमेत्तं णवंगमुत्तपडिबोहियं जाणिय अम्मापियरो सागेयपुराहिवस्स समरवीरस्स रन्नो धूयाए धारिणीए देवीए अंगजायाए जसोयाए राजवरकन्नाए पार्णि गिण्हाविंसु ।
तणं समस्स भगवओ महावीरस्स पियदंसणेति नामं धूया जाया । सा च जोव्वणगमणुप्पत्ता सयस्स भाइणिज्जस्स जमालिस दिन्ना । तीसे पियमणाए धूया सेसवईति नामं जाया ।
समणस्स भगाओ महावीरस्स पिउगो कासवगोत्तस्स सिद्धत्थेति वा, सेजंसेति वा, जसंसेत्ति वा तओ नामज्जा |
माउण वासिगुत्ता सिलेति वा, विदेहदिण्णेति वा, पियकारिणीति वा तओ नामवेज्जा ।
भगवओ पित्तियए पासे कासवगोते, जेट्ठे भाया मंदिवडणे कासवगोत्ते । जेट्ठा भइणी सुदंसणा कामत्रगोत्ता । भज्जा जसोया कोडिण्गगोत्ता । धूयाए कासवगुत्ताए अणोज्जाइ वा पियदसणाइ वा दो नामधिज्जा । तुई कोसियगोत्ता सवईति वा जसवईति वा दो नामधिज्जा होत्था ।
समणस्स भगओ महावीरस्स अम्मापियरो पासावच्चिज्जा समणोवासगा यावि होत्था । ते णं बहू समणोवासगपरियागं पाउणित्ता अपच्छिमार संलेहणाए झोसणाए झोसियसरीरा कालमासे कालं किच्चा वारसमे अचुए कप्पे देवत्ताए उत्रवण्णा, तओ णं महाविदेहे सिज्झिस्संति ||०७३ ||
छाया - ततः खलु तं श्रमणं भगवन्तं महावीरम् उन्मुक्तबालभावं विज्ञातपरिणतमात्रं नवाङ्गसुप्तप्रतिबोधितं अम्बापितरौ साकेतपुराधिपस्य समरवीरस्य राज्ञो दुहितुः, धारिण्या देव्या अङ्गजताया यशोदाया
मूल का अर्थ - ' तए णं' इत्यादि । तत्पश्चात् श्रमण भगवान् को बाल्यावस्था से मुक्त परिपक्व ज्ञान वाला तथा नौ अंग जिनके जाग गये हैं-अर्थात् युवावस्था के कारण नौ अंग जिनके विकसित हो गये हैंऐसा जान कर मातापिताने साकेतपुर के अधिपति समरवीर राजा की कन्या, धारिणी देवी की अङ्गजात
भूनामर्थ – 'तपणं' हत्याहि माण वर्षमान, माझ्यावस्थाथी मुक्त थयां, युवान वयने आप्त थयां, તેના નવ અંગે પિરપૂર્ણ, યુવાનીને લીધે જાગ્યાં એટલે વિકસિત થયાં, તેનું જ્ઞાન પણુ પરિપકવ થયું. આ બધું જણાતાં, માતા–પિતાએ, સાકેતપુર (અધેાધ્યાનગરી ) ના અધિપતિ સમરવીર રાજાની પુત્રી અને ધારિણી રાણીની
&
Jain Education tional
कल्प
मञ्जरी
टीका
भगवतो विवाहः ।
॥१११॥
ww.jainelibrary.org.