SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीक्ला सूत्रे प्रभुश्च श्रीवर्धमानस्वामी च सुसज्जीकृतं सम्यक् सज्जितं, गज हस्तिनम् आरुह्यगजोपरि समुपविश्य तेन सहाऽऽगतेन शिक्षास्थानस्थेन च जनसमुदायेन परिजनसमूहेन दर्शकजनसमूहेन च अवलोक्यमानोऽवलोक्यमानः पुनः पुनरनिमेपग्भिदृश्यमानः सप्रसाद-प्रसन्नतापूर्वकं यथा स्यात्तथा स्वप्रासाद स्वकीयराजभवनम् अभ्यगात गतवान् , एतादृशपवित्रप्रभुप्रवृत्तितः इन्द्रकृतप्रश्नसमाधान-कलाचार्यसन्तोषण-सकलजनप्रसादनरूप-निमल श्रीवीरस्वामिसमाचारात, मातापित्रादीनां मातापित्रोः, आदिना भ्रातृप्रभृतीनामपि चेतसि मनसि भूयो भूयः= वारं वारम् अमन्दाऽऽनन्दसिन्धुच्छलत्तरलतरङ्गः अतिहर्षसमुद्रोद्गच्छच्चपलोमि:-हर्षातिशयरूपसामुद्रिकतटस्पर्शिचलतरङ्गो न संमितः= न ममे। अश्रुमिषेण आनन्दो बहिर्गत इति भावः ॥मू०७२।। कल्पमञ्जरी टीका ॥११॥ श्रीवर्धमान स्वामी बढ़िया सजाये हुए गजराज पर सवार होकर साथ आये हुए, एवं शिक्षास्थान में एकत्र हुए जनसमूह द्वारा तथा परिजनसमूह के द्वारा पुनः पुनः निर्निमेष दृष्टि द्वारा देखे जाते हुए प्रसन्नतापूर्वक अपने राजमहल में चले गये। इन्द्र द्वारा किये गये प्रश्नों के समाधान, कलाचार्य को संतुष्ट करना एवं सकल जनों को प्रसन्न करना-इस प्रकारकी श्रीवीरस्वामी की प्रवृत्ति से माता-पिता के तथा आदि शब्द से भाई वगैरेह के मन में प्रबल हर्प-रूपी सागर की बार-बार उछलती एवं चंचल तरंगें समा न सकीं। आशय यह है कि वह हर्ष भीतर न समाया तो आंसुओं के बहाने बाहर निकल पड़ा ।।सू०७२।। भगवतः स्वमासादा गमनम्, मातापित्रा दीनामा नन्दश्च। શ્રીવર્ધમાનસ્વામી સારી રીતે શણગારેલા ગજરાજ પર સવાર થઈને સાથે આવેલ તથા શિક્ષાસ્થાનમાં એકત્ર થયેલ જનસમૂહ દ્વારા તથા પરિજનસમૂહદ્વારા ફરી-ફરીથી અનિમેષ નજરે જોવાતાં પ્રસન્નતાપૂર્વક પિતાના રાજમહેલમાં ચાલ્યા ગયાં. ઈન્દ્ર દ્વારા પૂછાયેલા પ્રશ્નોનું સમાધાન, કલાચાર્યને સંતુષ્ટ કરવું અને સધળા લેકેને પ્રસન્ન કરવું, આ પ્રકારની શ્રીવીરસ્વામીની પ્રવૃત્તિથી માતા-પિતાનાં તથા આદિ શબ્દથી ભાઈ વગેરેનાં મનમાં પ્રબળ હર્ષ રૂપી સાગરની વારંવાર ઉછળતી અને ચંચળ લહેરો સમાઈ શકી નહીં. આશય એ છે કે તે હર્ષ અંદર સમાયે नही त श्र३२ १७२ नि ५.यो. (२०७२) sation ॥१०॥ Jain Education Sangiww.jainelibrary.org
SR No.600024
Book TitleKalpasutram Part_2
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1959
Total Pages504
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy