________________
श्रीकल्प
कल्पमञ्जरी
॥१०७॥
टीका
ततः खलु स शक्रो देवेन्द्रो देवराजः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा यस्या एवं दिशः प्रादुर्भुस्तामेव दिशं प्रतिगतः।
प्रभुश्च सुसज्जीकृत गजमारुह्य तेन जनसमुदायेन अवलोक्यमामोऽवलोक्यमानः सप्रसादं स्वपासादमभ्यगच्छत् । एताट पनिगमपत्तितो माता-पित्रादीनां चेतसि भूयो भूयोऽमन्दानन्दसिन्धुच्छलत्तरलतरतरङ्गो न सम्मितः ।।मु०७२।।
टीका-- एरति णं पाहाणं' इत्यादि। एतेषां व्याकरणनयप्रमाणधर्मस्वरूपविषयाणां खलु प्रश्नानाम् चित्तचमत्कारपत्तेन मनस्सन्नोपकारकेण व्याकरणेन-उत्तरेण तत्र स्थिताः सर्वे जना विस्मिताः आश्चर्ययुक्ता जाताः, कलाचार्योऽपि प्रसन्नचित्तः सन्तुष्टमनाः संजातः, ततः पश्चात् तेन कलाचार्येण चिन्तितं विचारितम् ;
तत्पश्चात् शक्र देवेन्द्र देवराजने श्रमण भगवान महावीर को बन्दना की, नमस्कार किया। वन्दना-नमस्कार करके जिस दिशा से प्रकट हुए थे, उसी दिशा में चले गये।
भगवान् सिंगारे हुए हाथी पर आरूढ़ होकर, बार-बार उस जनसमुदाय द्वारा अपलोकन किये जाते हुए, प्रसन्नता के साथ अपने प्रासाद की ओर चले। प्रभु की इस पवित्र प्रवृत्ति से माता-पिता के चित्त में पुनः पुनः उत्पन्न होने वाली तीव्र आनन्द-सागर की उछलती हुई चपल लहरें समाई नहीं ।।मू०७२॥
टीका का अर्थ-'एएसिणं' इत्यादि । इन व्याकरण, नय, प्रमाण एवं धर्मसंबंधी प्रश्नों के चित्त में सन्तोप उत्पन्न करनेवाले उत्तर से वहाँ स्थित सभी लोग आश्चर्ययुक्त हो गये। कलाचार्य का अन्तःकरण भी सन्तुष्ट हुआ। तत्पश्चात् कलाचार्य ने विचार किया। क्या विचार किया सो कहते हैं-'अहा, आश्चर्यजनक
ત્યારબાદ, શક્કે, ભગવાનને વંદના-નમરકાર કર્યો, ને જે દિશામાંથી આવ્યા હતાં, તે દિશામાં ચાલ્યા ગયા.
ભગવાન પણ, હાથી ઉપર આરુઢ થઈ, પ્રસન્નચિત્ત, મહેલ તરફ વળ્યાં. રસ્તામાં લોકો ભગવાનને જોઈ જોઈને પણ ધરાતાં ન હતાં. તેઓને તેમના માં અથાગ પ્રેમ હતો. માબાપ પણ પ્રભુનું આટલું બધુ અતુલ જ્ઞાન જોઈ, વિસ્મય પામ્યાં, ને આનંદની લહેરીઓમાં સમાઈ ગયાં. (સૂ૦૭૨)
जानी अर्थ - 'एएसिणं'त्यादि. ०२४२५, नय, प्रभा भने यसमधी प्रश्नानायित्तभासतोषपन्न કરનાર ઉત્તરથી ત્યાં રહેલ બધા લોકે આશ્ચર્યચકિત થઈ ગયાં. કલાચાર્યનાં અંતઃકરણમાં પણ સંતોષ થયો. ત્યાર બાદ કલાચાર્યે વિચાર કર્યો, જે વિચાર કર્યો તે કહે છે-“અહા, આ દૂધમુખ કમળ બાળકે ચિત્તમાં ચમત્કાર કરનારી
भगत्कृतशक्रप्रश्नोतरकरणेन सर्वजनानामाश्चर्यम्
माई
॥१०७॥
છે
Jain Education In
tional
For Private & Personal Use Only
www.jainelibrary.org.