________________
श्रीकल्पसूत्रे
॥१००॥
आख्याय सर्व न्यायमर्म प्रकाशितम् । ततः पश्चात्तेन धर्मविषये पृष्टम् । भगवता धर्मस्वरूपम् आचक्षाणेन उपशम आख्यातः, उपशममाचक्षाणेन विवेक आख्यातः, विवेकम् आचक्षाणेन विरमणम् आख्यातम्, विरमणम् आचक्षाणेन पापानां कर्मणाम् अकरणम् श्राख्यातम्, तत् आचक्षाणेन निर्जराबन्धमोक्षस्वरूपमाख्यातम् ||०७१।। टीका- 'तए णं अण्णा' इत्यादि । ततः खलु अन्यदा कदाचित् प्रभोः = महावीरस्वामिनः, अम्बापितरौ = मातापितरौ, सकलकलाकलितमपि = सर्वकलावन्तमपि ललितवात्सल्येन = अतिशयप्रेम्णा कलाकलापं = कलासमूहं - कलाशिक्षां शिक्षयितुं = ग्राहयितुं महामहेन = महोत्सवेन महोपहारेण = पुष्कलोपायनेन अनवद्येषु = शोभनेषु वाद्येषु = वादित्रेषु वाद्यमानेषु प्रचुरपरिवार परिकरितं = बहुपरिजनपरिवेष्टितम्, प्रभुं = श्रीमहावीरस्वामिनं कलाचार्यसविधे = कलाशिक्षकपार्श्वे नयतः = प्रापयतः, भगवान् = श्रीवर्धमानस्तु अवधिजोऽपि = अवधिज्ञानसम्पन्नोऽपि अनभिज्ञमुद्रया=अजानानस्येव चेष्टया अम्बापित्रोरनुरोधेन = आग्रहेण कलाचार्यपार्श्वे = कलाशिक्षकनिकटे प्रस्थितः = प्रययौ | कहा, उपशम कहते हुए विवेक कहा, विवेक कहते हुए विरमण कहा, विरमण कहते हुए पाप कर्मों का अकरण ( न करना) कहा, पाप कर्मों का अकरण कहते हुए निर्जरा, बंध और मोक्ष का स्वरूप कहा ||०७१।। टीका का अर्थ - तए णं' इत्यादि । तदनन्तर किसी समय भगवान् महावीर स्वामी के माता-पिता ने समस्त कलाओं के ज्ञाता प्रभु को भी प्रगाढ प्रेम के कारण, कलाओं का ज्ञान प्राप्त कराने के लिए महोत्सव के साथ, भारी भेंट के साथ, मनोहर गाज-बाजों के साथ और बहुत बड़े परिवार के साथ, कलाशिक्षक के समीप पहुँचाया। भगवान् वर्धमान अवधिज्ञान से विभूषित होकर भी अनजान की सी चेष्टा करके, माता-पिता के आग्रह से कलाचार्य के समीप पधारे। कलाचार्य, श्रीवर्धमान स्वामी का शोभन
બતાવતા ભગવાને ઉપરામ કહ્યો, ઉપશમની સાથે વિવેક કહ્યો, વિવેકની સાથે વિક્રમણ કહ્યુ', વિક્રમણની સાથે પાપभनु म (न ४२ ते ४, पाप-नां रानी साथै निरा, अंध भने भोक्षनु स्व३५ ४. (सू०७१) अर्थ समये भगवान महावीर स्वामीनां माता-पिता समस्त કળાએનું જ્ઞાન અપાવવા માટે મહેસવની સાથે તથા ભારે ભેટ
टीना अर्थ - 'तपणं' हत्याहि त्यारमा કળાઓને જાણનાર પ્રભુને પશુ પ્રગાઢ પ્રેમને કારણે, સાથે, મને હર વાજાની સાથે, તથા ઘણા મેાટા પરિવારની સાથે કલાશિક્ષકની પાસે મેકલ્યા. ભગવાન વમાન અવધિજ્ઞાની હોવા છતાં પણ જાણે અજાણ્યા હાય એવી ચેષ્ટા કરીને, માતા-પિતાના અનુરોધથી કલાચાયની પાસે પધાર્યા. કદાચા, શ્રી વમાન સ્વામીનાં શુભ આગમનને જાણીને પ્રસન્ન થયાં, અને ઊંચાં આાસન પર બેઠેલ તે
For Private & Personal Use Only
Jain Education famational
藏藏炎淇
कल्प
मञ्जरी टीका
भगवतः कलाचार्य
समीपे प्रस्थाना
दिवर्णनम्.
॥१००॥
ww.jainelibrary.org