________________
श्री कल्पसूत्रे
॥९०॥
Jain Education In
उच्यन्ते तानि यथा - अम्बापितृसत्कम् - अम्बातिरौ सन्तौ विद्यमानौ कर्तृत्वेन यस्य तत्, मातापितृकृतमिति भावः ; 'वर्धमानः' इति प्रथमं नाम १ । तथा सहसमुदितया = सहभाविन्या तपःकरणादिशच्या 'श्रमण:' इति द्वितीयं नाम २ । तथा इन्द्रसस्कम् = इन्द्रकृतं 'महावीर' इति तृतीयं नाम ३ ।। ०६९ ।।
onal
॥ इति पञ्चमी वाचना ॥
मूलम् -- तए णं भगवं महावीरे कमेण धवल-दल- विलसंत - वितिया - चंदोव्य सोम्मकरेहिं संतगुणनियरेहिं गिरिकंदरमल्लीणे चंपगपायवेत्र वरण संवइ । एवं से भगवं महावीरे मऊरपक्खकागपक्खसोहीहिं सवएहिं समूहिं सद्धि वालओऽणुरूवं गोवियसरूवं कीलेइ ।
गया देवलए देवगणालंकियाए सुहम्माए सहाए समासीणो सुणासीरो सोहम्मदो अणुत्रमगुणेहिं वृद्धमाणस्स वद्धमाणस्स पहुगो परकम वण्णिउं उत्रक्कम । तं सोचा निसम्म सव्वे देवा देवीओ य हरिसवसविसप्पमाहिया संजाया । तत्थ कोऽविमिच्छादिट्ठी देवो तं पहुपरकममहिमं असद्दहंतो इस्सालुओं अंगीकयदुब्भावणो मस्लोगं हव्यमागम्म वालेहिं कीलमाणं भयवं नियपिट्ठमि समारोहिय सयवेडव्वियसत्तीए सरीरं सत्तट्टतालतरूपरिमियं लंबमाणं विउत्रिय पहुं जिघंन उवरि आगासतलाओ अहो पाडिउमारभीअ । तं दण तक्खणमेव पगिइभीरुणो सिणो सिग्धं सग्धं पलाइउमारद्धा । चाउरीचंचू पहू ओहिणा देवकयं उवदवं मुणिय एवं चिंतेइ - जं एए
इस प्रकार कह कर भगवान् महावीर का नाम 'वर्द्धमान' रक्खा । श्रमण भगवान् महावीर काश्यपगोत्रीय थे। उनके यह तीन नाम इस प्रकार कहे जाते हैं-माता-पिता का रक्खा हुआ नाम 'वर्द्धमान' । सहभाविनी (जन्म - जात) तपश्चर्या आदि की शक्ति कारण दूसरा नाम - 'श्रमण ' । इन्द्र द्वारा रक्खा हुआ तृतीय नाम - ' महावीर ' ॥०६९ ।।
॥ इति पंचम वाचना ॥
ભગવાનના ત્રણ નામે। આ પ્રમાણે છે-માતા-પિતાએ રાખેલું ‘ વર્ધમાન ” નામ, તપશ્ચર્યા આદિના સામર્થ્યને सीधे 'श्रम' न्द्रे राजेषु' 'महावीर' (सू०६८)
( ઇતિ પંચમ વાંચના )
2203
कल्प
मञ्जरी
टीका
भगवतो
नामकर णम्.
118011
jainelibrary.org.