________________
श्रीकल्प
मञ्जरी
मूलम्-नो कप्पइ निग्गंथाणं वा निग्गंथीण वा असणं वा पाणं वा खाइमं वा साइमं वा ओसहं वा भेसज्जं वा अन्नं वा तहप्पगारं आहारणिज वा उबलेवणिज वा रत्तिं पडिगाहित्तए । मू०१५॥
छाया-नो कल्पते. निग्रन्थानां वा निग्रन्थीनां वा अशनं वा पानं वा खाद्यं वा स्वायं वा औषधं वा भैषज्यं वा अन्यद् वा तथाप्रकारम् आहरणीयं वा उपलेपनीयं वा रात्रौ प्रतिग्रहीतुम् ॥ मू०१५॥
टीका-'नो कप्पइ' इत्यादि। निग्रन्थानां वा निर्ग्रन्थीनां वा अशनादिचतुर्विधमाहारम् औषधं भैषज्यं वा, तथा अन्यत्पूर्वोक्तभ्यो वस्तुभ्यो भिन्नं तथाप्रकारम् तत्सदृशम् आहारणीयम् उपलेपनीयं वा वस्तु रात्रौ प्रतिग्रहीतुं न कल्पते इति ॥ मू० १५॥
यत्र क्वाऽपि बहुजनार्थ पाको निष्पन्नः, तत्र तदुद्देशेन साधुभिः साचीभिश्च न गन्तव्यमिति दशयितुमाह
॥७२॥
टीका
मूल का अर्थ-साधुओं और साध्वियों को रात्रि में अशन, पान, खाद्य, स्वाद्य, औषध, भपज्य, तथा इसी प्रकार के अन्य खाध या लेपन करने योग्य पदार्थ ग्रहण करना नहीं कल्पता ॥मू०१५॥
टीका का अर्थ-साधुओं और साध्वियों को अशन आदि चार प्रकार का आहार, औषध, भैषज्य, तथा इनके अतिरिक्त इसी प्रकार की अन्य खाने अथवा लेपन करने योग्य वस्तु रात्रि में ग्रहण करना नहीं कल्पता ॥मू०१५॥
जहाँ कहीं बहुत लोगों के लिए भोजन बना हो, वहाँ भोजन लेने के उद्देश्य से साधओं, साध्वियों को नहीं जाना चाहिए, यह दिखलाने के लिए कहते हैं-'नो कप्पइ' इत्यादि ।
॥७२॥
भूलना अथ-साधु-साध्यामागे रात्रीना सभये, अशन, पान, माध, २वा पहा. मोषध मेष-४५॥ તથા લેપ વિગેરે ચીજે ગ્રહણ કરવી નહિ (સૂ૦૧૫).
ટીકાને અર્થ-સાધુ-સાધ્વીને અશનાદિ ચાર પ્રકારને આહાર અને ઔષધ ભેષજ વિગેરે તથા એવી બી જી ચીજો, તેમ જ ‘લેપ' કરવા યોગ્ય વસ્તુઓ ગ્રહણ કરવાનું કાપે નહિ (સૂ૦૧૫)
જે સ્થળે સમૂહભેજન થતું હોય ત્યાં પણ ભેજન લેવાના ઈરાદાથી સાધુ-સાધ્વીઓએ જવું નહિ તે छ-'नो कप्पडया
_dainEducation GED
For Private & Personal Use Only
Etvw.jainelibrary.org