SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीकलासूत्रे ॥६९॥ टीका- 'नो कप्पड़' इत्यादि निर्ग्रन्थानां वा निथीनां वा एकमाकारे एकः = अखण्डः प्राकारो यस्मिन् स एकप्राकारस्तस्मिंस्तथोक्ते अखण्डप्राकारयुक्ते तथा-एकद्वारे एकमेव द्वारं यत्र स तथा तस्मिन् एकद्वारयुक्ते, एकद्वारस्यैव सत्त्वात् एकनिष्क्रमणप्रवेशे - एकत एव निष्क्रमणप्रवेशौ यत्र स तथा तस्मिंस्तथोक्ते ग्रामे वा नगरे वा खेटे वा यावत् एकमाकारायाम् एकद्वारायाम् एकनिष्क्रमणप्रवेशायां राजधान्यां वा एकतः = एकस्मिन् काले वस्तुं=स्थातुं न कल्पते इति । ' एगपागाराए एगदुबारा एगनिक्खमणपवेसाए' इति तु लिङ्गविपपर्येण ग्रामादिविशेषणतयाऽपि संबध्यते इति ॥ मू०१२ | तथा - निर्ग्रन्थानां वां निर्ग्रन्थीनां वा रात्रौ सन्ध्यायां वा अध्वगमनं न युक्तमिति सूचयितुमाह-मूलम् - नो कप्पड़ निर्मायाणं वा निग्गंथीणं वा राओ वा त्रियाले वा अद्धाणगमणाए एतए ॥ मृ०१३ ॥ टीका का अर्थ -- जिस ग्राममें, नगर में, खेट में, यावत् राजधानी में एक अखण्ड प्राकार हो और एक ही द्वार हो और एक ही द्वार होने के कारण प्रवेश करने और बाहर निकलने का मार्ग भी एक ही हो, उस ग्राम आदि में, एक ही समय में दोनों - साधुओं और साध्वियों को ठहरना नहीं कल्पता ||मू०१२॥ साधुओं और साध्वियों को रात्रि में अथवा संध्या के समय विहार करना उचित नहीं, यह यह सूचित करने के लिये कहते हैं- 'नो कप्पड़' इत्यादि । ટીકાના અ”—જે ગામ નગર આદિમાં એક અખડિત કિલ્લા હાય, તેના દરવાજો પણ એક જ હોય, તેમજ જવા આવવાના એક જ રાજમાર્ગ હોય એવા ગામ નગર આદિમાં સાધુ-સાધ્વીઓને એક જ સમયમાં रहेवानुं यतु नथी. (सू०१२ ) સાધુ-સાધ્વીઓએ રાત્રે અગર સંધ્યા સમયે તેમ જ પરોઢિએ વિહાર કરવા ચેાગ્ય નથી. આને માટે सूत्रकार हे छे- 'नो कप्पड़' इत्यादि. For Private & Personal Use Only Jain Education International 眞具氣 कल्प मञ्जरी टीका ॥६९॥ www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy