________________
कल्प
श्रीकल्प
मूत्रे ॥६५॥
सार्थवाहाः सार्थान् नयन्तस्तिष्ठन्ति स सन्निवेशस्तस्मिन् वा, संवाहे-यत्र कृषका निवसन्ति स संवाहः, यद्वा ग्रामान्तरादागत्य जना धान्यादिरक्षार्थ यत्र पर्वतगुहादौ निवसन्ति स पर्वतगुहादिप्रदेशः संवाहस्तस्मिन् वा, घोषेगोपा यत्र गाश्चारयन्तो निवसन्ति स घोषस्तस्मिन् वा. अशिकायाम्-अंश एव अंशिका=ग्रामार्दादिस्वरूपा, तदुक्तम्-'अंसियाओ गामद्धमाइओ' छाया-अंशिका प्रामादियः-इति, आदिपदेन त्रिभागश्चतुर्भागश्च गृह्यते, तस्याम्-ग्रामाई-ग्रामत्रिभाग-ग्रामचतुर्भागस्थाने वा, 'अंसियंसि' इत्यत्र आर्षत्वात् पुंस्त्वम् । पुटभेदने-यत्र नामान्तरादागत्य वणिजो वस्तूनि विक्रीणन्ति तत् पुटभेदनं तस्मिन् वा; कीदृशेऽस्मिन् ? इत्याहसपरिक्षेपे-परिक्षेपः परिधिः-पाकारादिः, तेन सहितस्तस्मिन्, पुनः कीदृशे ? अबाहयेाकाराबहिर्वसतिरहिते हेमन्तग्रीष्मयोरेकं मासम्=एकमासावधि वस्तुं निवास कर्तुं कल्पते इति । अयंभावः-सप्राकारेषु प्राकाराद्
मञ्जरी
टीका
जहाँ सार्थवाह साथ ले जाते हुए ठहरते हैं वह सन्निवेश, जहाँ किसान निवास करते हैं वह अथवा दूसरे गांव से आकर लोग धान्य आदि की रखवाली के लिए जहा पर्वत की गुफा आदि में रहते हों वह संवाह, जहाँ गायें चराते हुए गुवाल रहते हैं वह घोष, ग्राम का आधा, तिहाई या चौथाई आदि अंश अंशिका, जहाँ दूसरे गांवों से आकर व्यापारी वस्तुएँ खरीदते हैं वह पुटभेदन । ये सब स्थान अगर प्राकार (कोट) सहित हों और कोट के बाहर वस्ती न हो तो हेमन्त और ग्रीष्म ऋतु में साधु वहाँ एक मास तक निवास कर सकते हैं । अभिप्राय यह है कि ग्राम आदि पूर्वोक्त स्थान कोट से घिरे हों, किन्तु कोट
॥६५॥
હોય તે જગ્યાને “સંનિવેશ' કહે છે. જે સ્થાને ઘણા વિશેષ પ્રમાણમાં ખેડુત લેકે રહેતાં હોય તે સ્થાન “સંબાહ” કહેવાય છે. અથવા બીજા ગામેથી આવીને લેગો ધાન્ય આદિની રખવાલી માટે રહે તે સ્થાન ને “સંબાહ' કહે છે. ત્યાં ગાયોના ધણી ગોવાલ ગાયો ચરાવતા રહેતા હોય તેને “ઘોષ' કહે છે. ગામનો અરધે ભાગ ત્રીજો ભાગ કે ચે ભાગ હોય તેને “આંશિકા' કહે છે. જ્યાં બીજા ગામેથી આવીને વ્યાપારી લેગ ચીજો ખરીદે છે તે સ્થાનને “પુટભેદન' કહે છે.
ઉપર વર્ણવેલ બધા સ્થલે પ્રાકાર (કેટ) સહિત હોય અને બહાર વસતી નહિ હેયતે, સાધુ હેમન્ત
Jain Education
dional
vaaw.jainelibrary.org