________________
श्रीकल्प
छायाकल्पते निर्ग्रन्थानां ग्रामे वा नगरे वा खेटे वा कर्बटे वा मडम्बे वा पट्टणे वा आकरे वा द्रोणमुखे वा निगमे वा राजधान्यां वा आश्रमे वा सन्निवेशे वा संवाहे वा घोषे वा अंशिकायां वा पुटभेदने वा सपरिक्षेपे: अबाये हेमन्तग्रीष्मयोरेकं मासं वस्तुम् । कल्पते निग्रन्थानां ग्रामे वा यावत् सपरिक्षेपे सबाह्य हेमन्तग्रीष्मयोद्वौं मासौ वस्तुम् । कल्पते तत्र अन्तरेकं मासं बहिरेक मासं वस्तुम् । कल्पते अन्तर्वसताम् अन्तः, बहिर्वसतां बहिर्भिक्षाचर्यायै अटितुम् ॥ मू०१०॥
कल्प
सूत्रे
॥६३।।
मञ्जरी टीका
नौवा मासनिवास कल्प कहते हैं-'कप्पइ इत्यादि ।
मूल का अर्थ-निर्ग्रन्थों को कोटसहित और बाहर वस्ती से रहित ग्राम में, नगर में, खेड़े में, कर्कट में, मडंब में, पट्टन में, आकर में, द्रोणमुख में, निगम में, राजधानी में, आश्रम में, सन्निवेश में, संवाह म, घोष में, अंशिका में, पुटभेदन में, हेमन्त तथा ग्रीष्म ऋतु में, एक मास तक रहना कल्पता है। निर्ग्रन्थों को सपरिक्षेप (कोट सहित) और बाहर वस्तीवाले पूर्वोक्त स्थानों में, दो मास तक रहना कल्पता है । इन स्थानों में एक महीना भीतर और एक महीना कोट के बाहर रहना कल्पता है। कोट के भीतर रहने वालों को भीतर और बाहर रहने वालों को बाहर भिक्षाचर्या के लिए अटन करना चाहिए ।।मू०१०॥
नवमा भासनिवास अपने ४ छ-'कप्पई' त्यादि.
મૂલને અર્થ—નિગ્રન્થાએ, ગઢવાલ અને બાહરની વસ્તી વગરના ગામમાં નગરમાં, ખેટ, કબૂટ, મોંબ પણ આકર, દ્રોણમુખ, નિગમ, રાજધાની, આશ્રમ, સન્નિવેશ, સંવાહ, શેષ, અંચિકા, પડદન વિગેરેમાં, હેમન્ત તથા ગ્રીષ્મ ઋતુમાં, એક માસ સુધી રહેવું કપે છે.
સાધુઓને કોટ સહિત અને બહાર વસતિવાલા પૂર્વોક્ત સ્થાનેમાં બે માસ સુધી રહેવું ક૯પે છે. આવા સ્થાનમાં એક મહીને ગામની અંદર અને એક મહીને ગામની બહાર રહેવાનું સાધુઓને કપે છે. કેટની અંદર રહેવાવાલા નિગ્રન્થ કેટની અંદર જ ભિક્ષાચરી કરે અને બહાર રહેવાવાલા બહાર જ ભિક્ષાચરી કરે. (સૂ૦૧૦)
For Private & Personal Use Only
॥६३।।
Jain Education
tional
www.jainelibrary.org