SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुत्रे 114011 Jain Education उपाध्यायः - उप- समीपम् आगत्य अधीयते जिनमवचनं यस्मात्स उपाध्यायः-सूत्रप्रदातेत्यर्थः । उक्तं च“ बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहे । तं उवइस्संति जम्हा, उवज्झाया तेण वुच्छंति ॥ १॥ " छाया - द्वादशाङ्गो जिनाख्यातः स्वाध्यायः कथितो बुधैः तम् उपदिशन्ति यस्मात् उपाध्यायास्तेन उच्यन्ते ॥ १ ॥ इति ॥ गणावच्छेदकः - गणस्य अवच्छेदः - विभागः - अंशोऽस्ति यस्यासौ तथा, गणैकांशस्वामी । अयं हि गणकार्ये सर्वदा समुद्युक्तो भवति । उक्तं चास्य लक्षणम् कहा भी है अब उपाध्याय का स्वरूप कहते हैं— जिनके समीप जिनप्रवचन पढ़ा जाता है, वह सूत्र - प्रदाता मुनिवर उपाध्याय कहलाते हैं । 'बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहे । तं उवइस्संति जम्हा, उवज्झाया तेण वुच्चंति” ॥१॥इति ॥ जिन भगवान् द्वारा कथित बारह अंग स्वाध्याय कहलाता है और उसका जो उपदेश करते हैं वे उपाध्याय कहलाते हैं ॥ 66 अब गणावच्छेदक का स्वरूप कहते हैं— गण के एक विभाग के जो स्वामी हों वे गणात्रच्छेदक हैं । गणावच्छेदक सदैव गण के હવે ઉપાધ્યાયનું સ્વરૂપ કહે છે— જે સાધુની સમીપમાં રહીને અન્ય સાધુએ શાસ્ત્રભ્યાસ કરે છે તે સૂત્ર ભણાવનાર સાધુ જૈનશાસનમાં 'उपाध्याय' तरी मोक्षजाय छेउ छे “ बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहे । तं उवइस्संति जम्हा, उवज्झाया तेण वुञ्चति ॥ ३॥ જીનેશ્વરની વાણી જે ખાર અંગ અને ઉપાગમાં વધુ વામાં આવી છે તે વાણીના સ્વાધ્યાય કરનાર, અને તે સ્વાધ્યાયને મોક્ષાભિલાષીએને ઉપદેશ દેનાર, તથા અંગ ઉપાંગના અભ્યાસ કરવાવાલા જિજ્ઞાસુઓને શિખવનારનેજ ‘ઉપાધ્યાય' કહેવામાં આવે છે (ર) For Private & Personal Use Only कल्प मञ्जरी टीका ॥५०॥ www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy