________________
श्रीकल्प
सूत्रे ॥५७२ ॥
समुदयेन अतीव श्रतीव वर्धामहे, तत् खलु यदा खलु अस्माकमेष दारक उत्पत्स्यते, तदा खलु वयम् एतस्य दारकस्य एतदनुरूपं गुण्यं गुणनिष्पन्नं नामधेयं करिष्यामः 'वर्धमान' इति ॥ ०५३||
टीका- 'जं स्यणि चणं' इत्यादि । 'जं स्यणि' इत्यत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया, तेन यस्यां रजन्यां च खलु श्रमणो भगवान महावीरो ज्ञातकुले संहृतः = हरिणैगमैषिदेवेन आनीतः, तत्प्रभृति च तां रजनीम् आरभ्य खलु तत् ज्ञातकुलं हिरण्येन = रजतेन ववृधे वृद्धिं गतम्, एवम् = अनेन प्रकारेण सुवर्णेन, धनेन= गवाश्वगजादिना धान्येन = शालिव्रीह्यादिना, विभवेन निर्वृत्या - आनन्देनेत्यर्थः, 'विभवो धर्नानिर्वृत्योः ' _इति हैमः, ऐश्वर्येण=धनाधिपतित्वेन - जनाधिपतित्वेन वा, ऋद्धया - सम्पच्या सिद्धया = अभिलषितवस्तुप्राप्स्या, समृसमूह से अतीव - अतीव वृद्धि पा रहे हैं, अतः जब हमारा यह बालक जन्म लेगा, तब हम इस बालक का, इसके अनुरूप, गुणयुक्त, गुणनिष्पन्न नाम रक्खेंगे- 'वर्द्धमान' ।। सू० ५३ ॥
टीका का अर्थ-'जं स्यणि' इत्यादि । जिस रात्रि में श्रमण भगवान महावीर का संहरण हुआ, अर्थात् हरिणैगमेषी देव उन्हें ज्ञातकुल में लाये, उसी रात्रि से ज्ञातकुल में चांदी की वृद्धि होने लगी, स्वर्ण की वृद्धि होने लगी, धन - गाय, घोड़े, हाथी की वृद्धि होने लगी, धान्य- शालि, वीहि आदि की वृद्धि होने लगी, विभवआनन्द की वृद्धि होने लगी, ऐश्वर्य धन-जन के अधिपतित्व की वृद्धि होने लगी, ऋद्धि-सम्पत्ति की वृद्धि होने लगी, सिद्धि - अभीष्ट वस्तु की प्राप्ति की वृद्धि होने लगी, समृद्धि बढ़ती हुई सम्पत्ति की વિકારા જતાં સુવિચારાની હારમાળા આવવા લાગી, માટે આ રાખવું યેાગ્ય છે.
બાળકના જન્મ વખતે, તેનુ' નામ
'वर्धमान '
આ વિચાર વારવાર સ્ફુરી આવતાં, તેણે મનમાં ઘર કર્યું”, નિશ્ચિત સ્વરૂપ પકડયું, તેના પર વિચારણા ચાલી, મને મથન થવા લાગ્યું ને ઉપરનું નામ રાખવા ઢ અને પાકા નિશ્ચય થયા. આ ‘વધ'માન' નામ અનુરૂપ, ગુણયુક્ત, ગુરુનિષ્પન્ન હોવાથી, આ જ વિચાર આદરણીય છે એમ રાજા-રાણીએ નક્કી કર્યું'. (સ્૦ ૫૩)
टीना अर्थ- 'जं स्यणि' इत्यादि मे रात्रे श्रमाशु भगवान महावीर सरथयुं भेट रिगभेषी દેવ તેમને જ્ઞાતકુળમાં લાવ્યા, તે જ રાત્રિથી જ્ઞાતકુળમાં ચાંદીની વૃદ્ધિ થવા લાગી, સુવર્ણની વૃદ્ધિ થવા લાગી, धन (गाय, घोडा, हाथी) नी वृद्धि थवा सागी, धान्य शासि, (साठी) मीडि याहिनी वृद्धि थवा सागी, वैभव आनं'हनी वृद्धि अब बागी अश्वय-धन-नना आधिपत्य)नी वृद्धि थवा बागी, ऋद्धि संपत्तिनी वृद्धि थवा सागी, सिद्धि
For Private & Personal Use Only
Jain Education International
海鮮
灣
कल्प
मञ्जरी
टीका
भगवतो
'वर्द्धमान'
इतिनाम
करणार्थ
तन्माता
पित्रोः संकल्पः ।
॥५७२ ॥
www.jainelibrary.org