SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मूत्रे ॥५५७॥ निबद्धाः सदोरकमुखवस्त्रिका याभिस्ताः, तथा-प्रमाणिकाइस्ताः दस्तस्थरजोहरणवत्यः सत्यः, तथारूपाणां-तथाविधानां मुखबदसदोरकमुखवत्रिकाणां रजोहरणप्रतिग्रहधराणां-रजोहरणं प्रसिद्धम् , प्रतिग्रहः पात्रं, तद्धराणां तद्धारकाणांश्रमणानां साधूनाम् अन्तिके-पाचे स्वपतिनासाद-सह मिलिताः सत्योधर्मम् अर्हत्परूपितं धर्म शुण्वत्यः, तथासामायिकपतिक्रमणं समाचरन्त्यः उभयकाले सविधि कुर्वत्यः, तथा-साधर्मिकान् शुश्रूषमाणाः अन्नवस्त्रादिना सेवां कुर्वत्यः, च-पुनः तथारूपाणाम् तीर्थकरोपदिष्ट-सदोरकमुखवत्रिका-रजोहरणाद्युपकरणवतां श्रमणानां निग्रन्थानां प्रतिलम्भयन्त्यः चतुर्विधमाहारं वस्त्रपात्रादिधर्मोपकरणं च ददत्यः सत्यः दोहदं गर्भाभिलापं विनयन्तिपूरयन्ति, तत्-तस्मात् श्रेयावरं यदि खलु अहमपि सामान्यतया नित्यं धर्मकृत्य कुर्वाणाऽप्यहं सिद्धार्थेन राज्ञा सार्द्धमेवमेव-उक्तविशिष्टप्रकारेणैव दोहदं विनयामि-पूरयामि । ततः त्रिशलाया उक्तदोहदानन्तरं, खलु स सिद्धाथों कल्प मजरा प्रका सिद्धार्थ कृता: त्रिशला राम दोहदपूर्तिः MATHMANTREPINE PLSHARLEARSHARMARREARNER मुखवस्त्रिका बाँधने वाले और रजोहरण तथा पात्र को धारण करने वाले श्रमणों के निकट अपने पति के साथ अर्हन्त द्वारा प्ररूपित धर्म को सुनती हैं. दोनों समय विधिपूर्वक सामायिक-अतिक्रमण करती हैं, और अन्न तथा वस्त्र आदि से साधर्मी जनों की सेवा करती हैं। जो तथारूपधारी अर्थात् डोरासहित मुखवत्रिका को मुखपर बांधने वाले रजोहरण आदि उपकरणों वाले श्रमण निग्रंथों को चार प्रकार का निर्दोष आहार तथा वस्त्र आदि उपकरण देती हुई अपने दोहले को पूरा करती हैं। प्रतिदिन सामान्यरूप से धर्मकृत्य करने वाली मैं भी यदि राजा सिद्धार्थ के साथ इसी विशिष्ट प्रकार से अपने दोडले की पूर्णता करूँ तो कितना अच्छा हो!' એટલે કે મુખ પર દેરાસહિતની મુહપત્તી બાંધનાર, અને રજોહરણ તથા પાત્રને ધારણ કરનાર શ્રમણની પાસે પોતાના પતિની સાથે અહંત દ્વારા પ્રરૂપિત ધર્મને સાંભળે છે. બન્ને વખતે વિધિપૂર્વક સામાયિક-પ્રતિકમણ કરે છે, અને અન્ન તથા વસ્ત્ર આદિ વડે સાધમ લોકેની સેવા કરે છે. જે એવા પ્રકારના એટલે કે- દેરા સહિત મુહપત્તી ધારણું કરનાર, રજોહરણ આદિ ઉપકરણવાળા શ્રમણ નિર્ચ શેને ચાર પ્રકારના નિર્દોષ આહાર, વસ્ત્ર, પાત્ર આદિ ઉપકરણ દઈને પિતાના દેહદો પૂરા કરે છે. દરરોજ સામાન્ય રૂપે ધમંકૃત્ય કરનારી, હું પણ જે રાજા સિદ્ધાર્થની સાથે એ જ વિશિષ્ટ રીતે મારા દેહદે પુરા કરે તે કેટલું સારૂં? n al For Private & Personal Use Only ॥५५॥ Jain Education +iwww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy