________________
कल्प
मत्र
मञ्जरी
टीका
“ सव्वाहि संजईहिं किइकम्मं संजयाण कायव्वं ।
पुरिसुत्तरिओ धम्मो, सव्वजिणाणं पि तित्थम्मि ॥१॥ श्रीकल्प- छाया- सर्वाभिः संयताभिः कृतिकर्म संयतानां कर्तव्यम् ।
पुरुषोत्तरको धर्मः सर्वजिनानामपि तीर्थे ॥१॥ इति ॥ ॥४४||
अयं भावः-चिरमवजिताभिरचिरप्रव्रजिताभिश्च सर्वाभिरपि साध्वीभिः चिरपब्रजितानाम् अचिरप्रवजितानां तदिनप्रजितानां च सर्वेषां संयतानां कृतिकर्म कर्तव्यमेव । यतः सर्वेषामपि जिनानां तीर्थ-शासने पुरुषोत्तरो धमों भवतीति ॥१॥ तथा-गणे ये रात्निका भवन्ति, तान् प्रति अधमरात्निकः आचार्य उपाध्यायश्च वन्दनां कुर्यादेवेति मूचयितुमाह-' कप्पइ आयरिय' इत्यादि । आचार्योपाध्याययोः गणे यथारात्निक
“ सव्वाहि संजईहिं, किइकम्मं संजयाण कायव्वं ।।
पुरिसुत्तरिओ धम्मो, सव्वजिणाणंपि तित्थम्मि” ॥ १ ॥
सभी साध्वियोंको साधुओंकी वन्दना करनी चाहिए, क्यों कि सभी तीर्थंकरों के तीर्थ में पुरुष-प्रधान ही होता है।॥ १ ॥
अभिपाय यह है कि साध्वी चाहे अल्पकाल की दीक्षित हो अथवा चिरकाल की दीक्षित हो, सभी को साधुओं की वन्दना करनी चाहिए, चाहे साधु चिरकाल का दीक्षित हो या अल्पकाल का। इसका कारण यह है कि सभी तीर्थकरों के शासन में धर्म, पुरुष-प्रधान ही होता है ॥ १ ॥
गण में जो रत्नाधिक मुनि हों, उनको कम समय के दीक्षित आचार्य और उपाध्याय, वन्दना करें, यह मूचित करने के लिये कहते हैं-आचार्य और उपाध्याय, गण में स्थित साधुओं
“सव्वाहि संजईहिं, किइकम्मं संजयाण कायव्वं ।
पुरिसुत्तरिओ धम्मो, सव्वजिणाणं पि तित्थम्मि” ॥इति॥
અર્થો-સાધ્વીઓએ સાધુઓને વંદન કરવી જોઈએ, કારણ કે તમામ તીર્થંકરના શાસનમાં પુરૂષપ્રધાનતાની મહત્તા ગણવામાં આવી છે.
શાસ્ત્ર અભિપ્રાય અને પરંપરાની પરિપાટી સૂચન કરવામાં આવી છે કે સાધુ
અપકાલના અથવા દીર્ઘકાલના દીક્ષિત હોય પણ સાધ્વીઓ વડે તે વંદન કરવા યોગ્ય છે. અલ્પ સમયના અથવા ___dan Education indional ही समयना ही पर्याया। भायाय उपाध्याये नाविभुतिन नभ२४१२ ४२१ मे. भने मायार्य
॥४४॥