________________
श्रीकल्प
सूत्र ॥५४७॥
參觀園藝
Jain Education
धारणारूपतः परिज्ञातार्थाः सन्तः, सिद्धार्थस्य राज्ञः पुरतः = अग्र स्वप्नशास्त्राणि = स्वप्नाथानरूपकशास्त्राण उच्चारयन्त उच्चारयन्तः पुनः पुनः पठन्तः एवं वक्ष्यमाणं वचनम् अत्रादिषुः = कवितवन्तः - हे स्वामिन्! अस्माकं स्वप्नशास्त्रे त्रम् = एतादृशाः खलु द्वासप्ततौ स्वप्नेषु त्रिंशत् = त्रिंशत्संख्यका महास्वनाः प्रज्ञप्ताः = कथिताः, तत्र तेषु महास्वनेषु खलु हे स्वामिन्! अईन्मातरो वा चक्रवर्तिमातरो वा अर्हति वा चक्रवर्त्तिनि वा गर्भ= मातृकुक्षिम् अत्रक्राम्यति = आगच्छति सति एतेवां त्रिंशतो महास्वप्नानां मध्ये इमान गजनृषभ: दिचतुर्दशमहास्वप्नान् दृष्ट्वा खलु प्रतिबुध्यन्ते=जाप्रति, तत्तस्मात् एवं पूर्वोक्ताः खलु हे देवानुप्रियाः ! त्रिशलया देव्या इमे प्रशस्ताश्चतुर्दश महास्त्रमा दृष्टाः, एवं मङ्गल्याः धन्याः सश्रीकाः आरोग्यतुष्टिदोर्घायुः कल्याणमङ्गलकारकाः खलु हे स्वामिन्! महास्त्रमाः दृष्टाः, तत् तस्मात् हे स्वामिन्! सौख्यलाभो भविष्यति, हे स्वामिन्!
वाले शास्त्रों का बार-बार उच्चारण करके आगे कहे जाने वाले वचन बोले- हे स्वामिन्! हमारे स्वप्नशास्त्र में बहतर स्वप्न बतलाये हैं। उन बहत्तर स्वप्नों में तीस महास्वप्न कहे गये हैं । उन तीस महास्वप्नों में से अर्हन्त की माताएँ और चक्रवर्ती की माताएँ, अर्हन्त और चक्रवर्ती के गर्भ में आने पर इन गज वृषभ आदि के चौदह महास्वप्नों को देखकर जागती हैं। अत एव हे देवानुप्रिय ! त्रिशला देवी ने यह प्रशस्त चौदह महास्वप्न देखे हैं । इस प्रकार हे स्वामिन् ! मांगलिक, धन्य, सश्रीक, आरोग्य, हृष्टि, दीर्घायु, कल्याण एवं मंगल करने वाले महास्वप्न देखे हैं। इससे हे स्वापिन् ! अर्थ का लाभ होगा। हे स्वामिन्! भोग का लाभ होगा। हे स्वामिन्! सुख का
સમક્ષ સ્વપ્નાનુ ફળ બતાવનારાં શાસ્ત્રોનુ' વારંવાર ઉચ્ચારણ કરીને, આગળ કહેવામાં આવે છે તે વચના મેલ્યા-“હે રાજન! અમારાં સ્વપ્નશાસ્ત્રમાં ખેતેર સ્વપ્ના બતાવ્યાં છે. તે ખાતેર સ્વપ્નામાં ત્રીસ મહાસ્વપ્ના કહેલાં છે. તે ત્રીસ મહાસ્વપ્નામાંથી અહંન્તની માતાએ અને ચક્રવતીની માતાએ, અહુન્ત ચક્રવતીના ગર્ભમાં આવતાંજ ગજ, વૃષભ આદિનાં એ ચૌદ મહુ સ્વપ્ના જોઇને જાગે છે. તેથી હું દેવાનુપ્રિય ! ત્રિશલાદેવીએ આ પ્રશસ્ત यो महास्वप्न लेयां छे. या इतेि हे हेवानुप्रिय भांगडिङ, धन्य, सश्री, आरोग्य, संतोष, दीर्घायु, उदयाशु અને મગળ કરનારાં મહાસ્વપ્ના જોયાં છે. તેથી હે રાજન! ધનના લાભ થશે. હે રાજન! ભાગના લાભ થશે.
!
or Private & Personal Use Only
謝宜興
獎
कल्प
मञ्जरी
टीका
स्वप्नफल
कथनम्
॥५४७ ॥
www.jainelibrary.org.