SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥५४५॥ 獎賞獎獎 सन्मानयति, विपुलं जीवका प्रीतिदानं ददाति ततः खलु तान् प्रतिविसर्जयति ॥ ०५० ॥ टीका - 'तरणं से सिद्धत्ये' इत्यादि । ततः = स्वप्नपाठकोपवेशनानन्तरं खलु स सिद्धार्थो राजा त्रिशलां दे जवनिकान्तरितां = जवनिकामध्यगतां स्थापयति, स्थापयित्वा सुवर्णरजतादिमाङ्गलिकवस्तुप्रतिपूर्णहस्तः= सुवर्णादि शुभवस्तु हस्ते गृहीत्वा परेण उत्कृष्टेन विनयेन = नम्रभावेन तान् भद्रासनोपविष्टान् स्वप्नपाठकान् एवं वक्ष्यमाणं वचनम् अवादीत् = कथितवान् - 'एवं खलु इत्यादि । हे देवानुप्रियाः ! त्रिशला देवी अद्य तस्मिन् तादृशे = कृतपुण्यपुञ्जानामुपभोग्ये शयनीये = पर्यङ्के पूर्वरात्रापररात्रकालसमये - पूर्वरात्रः -पूर्वा चासौ रात्रिश्चेति पूर्वरात्रः, अपररात्र: - अपरा चासौ रात्रिश्चेति - अपररात्रः, पूर्वरात्रश्चासौ अपरात्रश्चेति पूर्वरात्रापररात्रः - मध्यरात्र इत्यर्थः, तद्रूप एव कालः, तत्समये = तदवसरे सुप्रजागरा = नातिसुप्ता नातिजागरा निद्रान्ती = शयाना सती गजनृषभादिचतुर्दशमहास्वप्नान् दृष्ट्वा खलु प्रतिबुद्धा - जागरिता, तत् तस्मात् हे देवानुप्रियाः । एतेषामुदाराणां उन्हें विदा कर दिया | | ०५० ॥ टीका का अर्थ- 'तर से सिद्धत्थे' इत्यादि । स्वप्नपाठकों के बैठ जाने के अनन्तर सिद्धार्थ राजाने त्रिशला देवी को पर्दे की पीछे बिठलाया । विठला कर सुवर्णरजत - आदि मांगलिक वस्तुएँ हाथ में ले कर उत्कृष्ट नम्रता के साथ, भद्रासन पर बैठे हुए स्वप्नपाठकों से आगे कहे अनुसार वचन बोले हे देवानुप्रियो ! आज त्रिशला देवी पुण्यशालियों के शयन करने योग्य शय्या पर मध्य रात्रि के समय जब न गाढ़ी सोई हुई थी न अधिक जाग रही थी-हल्की-सी नींद ले रही थी, तब रानी ने गज वृषभ आदि के चौदह महास्वप्न देखे हैं। अतएव हे देवानुप्रियो ! इन उदार, धन्य, मंगलमय और सीक (शोभासम्पन्न ) महास्वप्नों का क्या फल - विशेष होगा ?" योग्य वायु प्रीति-द्वान हीधु त्यार माह तेभने विहाय अर्था ( सू० ५० ) टीडाना अर्थ - "तप णं से सिद्धत्थे" इत्याहि स्वप्नपाठो मेसी गया पछी सिद्धार्थ राज्ये त्रिशसाहेवीने पहनी પાછળ એસાડયાં. બેસાડીને સુવણ, રજત, આદિ માંગલિક વસ્તુએ હાથમાં લઈને અત્યંત નમ્રતાસાથે ભદ્રાસન પર બેઠેલા સ્વપ્ન પાઠકાને આગળ કહ્યા પ્રમાણે વચને કહ્યાં—હે દેવાનુપ્રિયે ! આજે ત્રિશલાદેવી પુણ્યશાળિએને શયન કરવા લાયક શય્યા પર, મધ્યરાત્રે, જ્યારે ન ગાઢ નિદ્રામાં હતાં કે ન અધિક જાગૃત હતાં. આછી એવી નિદ્રા લઇ રહ્યાં હતાં, ત્યારે રાણીએ ગજ, વૃષભ આદિના ચૌદ મહાસ્વપ્ના જોયાં. તેથી હે દેવાનુપ્રિયે! તે ઉદાર, ધન્ય, મંગળમય અને સશ્રીક (શાભાયુક્ત) મહાવનાનુ થ્રુ વિશેષ ફળ મળશે ? For Private & Personal Use Only Jain Education memational कल्प मञ्जरी टीका स्वप्नफलकथनम् 1148411 www.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy