________________
श्रीकल्पसूत्रे ॥५३४॥
Jain Education International
टीका- 'तर से सिद्धत्थे राया' इत्यादि । ततः उपवेशनानन्तरं स सिद्धार्थों राजा आत्मनः स्वस्य अदुरसामन्ते= नातिसमीपे उत्तरपौरस्त्ये = पूर्वोत्तरान्तरालरूपे दिग्भागे = ईशानकोणे श्वेतवस्त्रप्रत्यवस्तृतानि=शुक्लवर्णाच्छादितानि सिद्धार्थमङ्गोपचारकृतशुभकर्माणि-सिद्धार्थः = श्वेतसर्षपः, मङ्गलोपचाराः विघ्नक्षयकारणीभूत सामग्र्यः तैः कृतं शुभं शुभकर्म यत्र तथाभूतानि अष्टसंख्यकानि भद्रासनानि रचयति = स्थापयति, रचयित्वा जवनिकां = 'पर्दा' इति भाषाप्रसिद्धाम् आच्छादयति = पादयतीत्युत्तरेणान्वयः तत्र कीदृशीं जवनिकाम् ? इत्याह-नानामणिरत्नमण्डितां-बहुविधमणिरत्नशोभिताम् अधिकप्रेक्षणीयरूपाम् अधिकम् = अत्यन्त प्रेक्षणीय-दर्शनयोग्यं रूपम्=आकारो यस्यास्ताम्, यद्वा-अधिकं बहु - नानाप्रकारं प्रेक्षणीयरूपं दर्शनीयवणं वस्तु यस्यां सा तथा ताम् = नानाप्रकारकदृश्यवर्णत्रस्तृविशिष्टाम्, महार्घारपत्तनोद्गतां - महार्घा - बहुमूल्या तादृशी या वरपत्तनोद्गतावरपत्तने = श्रेष्ठत्रस्त्रोत्पत्तिस्थाने उद्गताच्यूता च ताम् - बहुमूल्यां श्रेष्ठत्रस्त्रोत्पतिस्थाने निर्मितां च तथा श्लक्ष्णबहुभक्ति शतचित्रस्थानां - श्लक्ष्णानि = मनोहराणि बहुभक्तिशतानि=अनेकशतरचनाविशेक्युक्तानि
यानि
टीका का अर्थ- 'तणं से सिद्धत्थे' इत्यादि । सिंहासन पर आसीन होने के अनन्तर नरेश सिद्धार्थ ने अपने से न अधिक दूर और न अधिक समीप, पूर्व-उत्तर दिशाके अन्तराल - ईशान कोण में, श्वेत वस्त्रों से आच्छादित तथा श्वेत सरसोंसे और विघ्नों का विनाश करने वाली दूसरी मांगलिक शुभसामग्री से युक्त आठ भद्रासन रखवाये। भद्रासन रखवाकर बीच में एक पर्दा विचवा दिया। वह पर्दा नाना प्रकार के मणियों से तथा रत्नों से सुशोभित था । उसका आकार अत्यन्त दर्शनीय था । अथवा उसमें अनेक प्रकार की देखने योग्य सुन्दर सुन्दर वस्तुएँ बनी थीं। वह बहुमूल्य था और श्रेष्ठ वस्त्र वूनने वाले देश का बना हुआ था। उसमें मन को हरण करने वाले और सैकडों तरह की रचनाओं वाले चित्र बने हुए थे । ईहा
1
टीअन अर्थ- 'तपणं से सिद्धत्थे' इत्याहि. सिंहासन पर मेडां पछी शब्द सिद्धार्थ पोतानार्थी महुहर नहीं आने બહુ નજીક પણ નહીં, પૂર્વ તથા ઉત્તર દિશાની વચ્ચે ઇશાન ક્રાણુમાં, સફેદ વસ્ત્રોથી આચ્છાદિત, તથા શ્વેત સરસવ અને ત્રિશ્નોના વિનાશ કરનાર ખીજી માંગલિક શુભ સામગ્રીથી યુકત આઠ ભદ્રાસના મૂકાવ્યા, મૂકાવીને વચ્ચે એક પદોં તણાવ્યા. તે પદો વિવિધ પ્રકારના મણીએ તથા રત્ના વડે સુથેભિત હતા. તેને આકાર અત્યંત રમણીય હતે. અથવા તેમાં અનેક પ્રકારની જોવાલાયક સુંદર સુંદર વસ્તુઓ બનાવેલી હતી. તે ઘણૢા કીંમતી હતેા અને શ્રેષ્ઠ વસ્ત્ર વણનારા દેશમાં બનેલેા હતા. તેમાં મનાહર અને સેક્યા પ્રકારની રચનાઓવાળાં ચિત્ર દ્રારલા હતાં.
उडि: भग
For Private & Personal Use Only
漫漫 猪猪渲西藏
कल्प
मञ्जरी
टीका
स्त्रमपाठ
कानां त्रिश लायाश्व कृते भद्रा सनस्थाप
नम्
॥५३४॥
www.jainelibrary.org.