________________
श्रीकल्पसूत्रे ॥५०७ ॥
MEANSWE
EVEREC
Jain Education Iional
टीका- ' रयणरासिदंसणेणं' इत्यादि । रत्नराशिदर्शनेन = रत्नराशिस्वमदर्शनेन असौ बाल: माणातिपातविरमणादिसप्तविंशत्यनगारगुण - - द्वादशविध तपो - - द्वयशीत्यधिकसप्तदशत भेदप्रभेद - सप्तदश संयमा-ष्टादशशीलाङ्गसहस्राद्यनेकगुणरत्न राशिरूपः- तत्र - प्राणातिपातत्रिरमणादिसप्तविंशत्यनगारगुणाः = प्राणातिपातविरमणम् आदौ येषां ते सप्तविंशति संख्या ये अनगारगुणाः = साधुगुणास्ते, तथा - द्वादशविधतपः - द्वादशविधम् = अनशनादिभेदेन द्वादशप्रकारकं यत्तपस्तत्, तथा - द्वयशीत्यधिकसप्तदशशतभेदप्रभेदसप्तदशसंयमाः - द्वयशीत्यधिकसप्तदशशतानि = द्वय शीत्यधिकसप्तशताधिकैकसहस्रसंख्यकाः भेदप्रभेदा येषां ते तथाभूताः सप्तदशसंयमाः = पृथिव्यझे जो वायु वनस्पति - द्वि-त्रि चतुः - पञ्चेन्द्रिया — जीव - प्रेक्षी - पेक्षा - प्रमार्जना - परिष्ठापना - मनो- वाक्कायसंयमाः, तथा - अष्टादशशीलाङ्गसहस्राणि== अष्टादशसहस्रसंख्यकानि शीलाङ्गानि, एतान्यादौ येषां ते येऽनेकविधा गुणास्त एवं रत्नरा शिस्तद्रूपः = तदाकारो भविष्यति । अथ च तथा च- पूर्वभवोपार्जिततीर्थकरनामकर्मादिलक्षणपुण्यप्राग्भारेण-पूर्वभवे उपार्जितो यः तीर्थकरनामकर्मादिलक्षणः=तीर्थकरनामकर्मगोत्रकर्मरूपः पुण्यप्राग्भारः = पुण्यसमूहस्तेन हेतुना तीर्थकरो भविष्यति । तथाक्षीणाभि निबोधिकज्ञानावरणत्व १ -- क्षीणश्रुतज्ञानावरणत्व २ -- क्षीणावधिज्ञानावरणत्व३---क्षीणमनः पर्यवज्ञानावरणत्व४
टीका का अर्थ - रयणरासिदंसणेणं' इत्यादि । रत्नों के राशि का स्वप्न देखने से वह बालक प्राणातिपातविरमण आदि सत्ताईस प्रकार के साधु के गुण, अनशन आदि के भेद से बारह प्रकार के तप, तथा 'तणावा' नाम से लोकभाषा में प्रसिद्ध सत्रह सौ बयासी (१७८२) भेद-प्रभेदवाले सत्रह प्रकार के संयमरूप गुणों की राशि होगा ।
संयम के सत्तरह भेद इस प्रकार हैं- १ - पृथ्वीकायसंयम, २ - अप्कायसंयम, ३- तेजस्कायसंयम, ४ - वायुकायसंयम, ५ - वनस्पतिकायसंयम, ६ - द्वीन्द्रियसंयम, ७ - त्रीन्द्रियसंयम, ८ - चतुरिन्द्रियसंयम, ९ - पंवे
टीडअनो अर्थ' - ' रयणरासिहंसणेणं' इत्याहि रत्नाना ढगसानु' स्वप्न मेवाथी ते भाजड, प्राथातिपातविश्भाशु आहि सत्तावीस अहारना साधुना शुखे, अनशन महिना बेहवडे भार अारना तथ, तथा " तणावा” नाभथी લેાકભાષામાં પ્રસિદ્ધ સત્તર સા યાંશી (૧૭૮૨) ભેદ-પ્રભેદવાળા સત્તર પ્રકારના સ`યમરૂપ ગુણેના રાશિ થશે. संयमना रुत्तर क्षेह या प्रमाथे छे – (१) पृथ्वी डायसंयम (२) अच्छायसंयम (3) तेक्सास यम (४) वाधुभयसंयम (घ) वनस्पतिप्रायसंयम (९) द्वीन्द्रियसंयम (७) श्रीन्द्रियसंयम (८) अतुरिन्द्रियसंयम
For Private & Personal Use Only
कल्पमञ्जरी टीका
रत्नराशि स्वप्नफलम्.
॥५०७॥
ww.jainelibrary.org.