SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सत्र ॥४८९॥ कल्पमञ्जरी साक्षात्कारि-केवलज्ञानकेवलदनसम्पन्नः वैराग्यपवनप्रेरितं स्याद्वादधजं समुच्चालयिष्यति ॥मू० ३८॥ टोका-झयदसणे इत्यादि । ध्वजदर्शनेन असो तव पुत्रः समारूढशुक्लध्यानगजराजः शुक्लध्यानरूपमहागजोपरि स्थितः सम्यग्ज्ञानेनन्सम्यग्ज्ञानरूपेण मन्त्रिणा प्रधानेन उपशम-मार्दवा-ऽऽर्जव-संतोषरूपिण्यातत्र-उपशमःममा, माईमृदुता, आज सरलता, सन्तोष सिद्धः; तपिण्या चतुरङ्गिण्या सेनया, पञ्चमहाव्रतरूपैःयागातिपातविरमगादिपश्चमहाव्रतलक्षणैः भटैः योधैः, शमदमादिरूपैः-शमा कपायनिग्रहः दमा इन्द्रि-ना यनिग्रहः, तौ आदी येषां समितिगुप्त्यादीनां तैस्त पै शस्त्रास्त्रैः वङ्गादिवाणादिभिः युक्तः सहितो मुनिराज: अज्ञानमन्त्रिसहायम्-अज्ञानरूपो मन्त्री सहायो यस्य तम् मोहराजमिति सम्बन्धः, कीदृशं पुनस्तमित्याह-क्रोधमान-माया-लोभ-चतुरङ्गिणोक-क्रोध-मान-माया-लोभरूपा चतुरङ्गिणी-चतुरङ्गवती सेना यस्य तम्,ज्ञानावरणीयादिभटानुगतं-ज्ञानावरणीयम्-आदि येषां तानि ज्ञानाऽऽवरणीयादीनि अष्टौ कर्मागि, तद्रभेटैः योधैरनुगतम्, रागद्वे टीका ध्वजस्वमफलम् स्वभाव एवं परिणमन के भेद से भिन्न अनन्त पदार्थों को प्रत्यक्षरूप से जानने वाले, केवलज्ञान और केवलदर्शन से युक्त होकर, वैराग्य की वायु से प्रेरित, स्याद्वाद की ध्वजा को फहराएगा ॥१०३८॥ टीका का अर्थ-'झयदंसणेणं' इत्यादि । वजा का स्वप्न देखने से तुम्हारा पुत्र शुक्लध्यान रूपी महान गज पर आरूढ होकर, सम्यग्ज्ञान रूपी मंत्री (प्रधान) से युक्त, क्षमा, मार्दव (नम्रभाव), आर्जव (सरलता) और संतोषरूपी चतुरंगिणी सेना से युक्त, सर्वथा प्राणातिपातविरमण आदि पाँच महाव्रतरूप योद्धाओं से युक्त, शम-कषायों का निग्रह और दम-इन्द्रियों का निग्रह, तथा आदि शब्द से समिति-गुप्ति आदि रूप शस्त्रास्त्रों अर्थात् खड्ग ॥४८९॥ જાણનાર કેવળજ્ઞાન અને કેવળદર્શનથી યુક્ત થઈને, વૈરાગ્યના વાયુથી પ્રેરિત, સ્યાદ્વાદની ધજાને ફરકાવશે. (સૂ૦૩૮). टाना मथ-'झयदसणेणत्याle.qand २१मवाथी तभारे। पुत्र शुध्यान ३पी महान मा ५२ સવાર થઈને, સમ્યગુ જ્ઞાન રૂપી મંત્રી (પ્રથાન થી યુક્ત, ક્ષમા, માવ (નમ્રભાવ), આજવ (સરળતા) અને સંતોષ રૂપી ચતુરંગિણી એનાથી યુક્ત, શમ (કષાયે નિગ્રહ) અને દમ (ઈન્દ્રિયને નિગ્રહ) તથા આદિ શખથી સમિતિ, ગુપ્તિ આદિ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy