________________
टीका
शोभयन्तम्, गगनमण्डलम् आकाशमण्डलं प्रकाशयन्तं समुज्ज्वलीकुर्वन्तम् अत्यन्ततुङ्गतया बहूच्चतया मेरुगिरि मेरुपर्वतं विडम्बयन्तं-तुलयन्तम् अयत्नसम्प्राप्तं यत्नं विनैव लब्धं दशदिग्विकाशिनंन्दशदिक्पकाशकारिणं, पूर्व
पुण्यराशिम्=पूर्वजन्मोपार्जितपुण्यसमूहमिव रत्नराशि रत्नसमूहं पश्यति ॥ २७।। श्रीकल्प
कल्प१४-सिहिसुमिणे
मञ्जरी ॥४६०॥
मूलम्-तओ पुण सा विउल-मंजुल-पिंगल-महु-घय-अविछिन्न-धाराऽभिसिंचमाण-विधूय-धूमधगर्धागति-जलंत-उज्जल-जाल-जाल-ललाम विमल-तेया-भिरामं तरतम्मजोगेहिं उच्छलतीहि अण्णोणं मिलतीहिंविव जालमालाहिं संजुत्तं जाल-जालो-जल-पिहल-गण-खंडं पिव पडतं अइविउलवेगवंतं तेयणिहि सिहि पासइ ॥० २८॥
१४-शिखिस्वप्नः छाया-ततः पुनः सा विपुल-मञ्जल-पिङ्गल-मधु-घृता-विच्छिन्न-धाराऽभिषिच्यमान-विधूत-धूमधगधगिति-ज्वलदु-ज्ज्वल-ज्वाल-जाल-ललामं विमल-तेजोऽ-भिरामं तारतम्ययोगैरुच्छलन्तीभिरन्योऽन्यं मिल5 करती हुई, तथा आकाशमण्डल को उज्ज्वल बनाती हुई और अत्यन्त ऊँचाई से मेरु पर्वत की समानता शिविस्वम
वर्णनम्. करती हुई, अनायास ही प्राप्त हुई, दशों दिशाओं में प्रकाश फैलाने वाली, पूर्व जन्म में उपार्जित पुण्य की राशि के समान रत्नराशि को देखा ।।मू० २७॥
१४-अग्नि का स्वप्न मूल का अर्थ-'तो पुण सा विउल०' इत्यादि । तत्पश्चात् त्रिशला देवीने, चौदहवें स्वप्न में अत्यन्त प्रशस्त पिंगल वर्ण के मधु और घृत की अविच्छिन्न धारा से सिंची जानेवाली, धूम से रहित, धगઉજજવળ બનાવતી, અને અત્યંત ઉંચાઈને લીધે મેરુ પર્વતના જેવી, અનાયાસ પ્રાપ્ત થતી, દશે દિશાઓમાં પ્રકાશ ફેલાવતી, પૂર્વ જન્મમાં ઉપાર્જિત પુણ્યરાશિના જેવી રત્ન-રાશિને જોઈ. (સૂ૨૭)
॥४६॥ ૧૪ અગ્નિનું સ્વપ્ન भूजन। अथ तो पुण सा घिउल०' त्याहि. भ. २१जमी, अत्यंत प्रशस्त. ना, मय 05s અને ધીની અવિચ્છિક ધારાથી સિંચાતા, માડા રહિત, ધકધક જળતા, ઉજજવળ જવાળાઓના સમયથી 22
Jain Education International
For Private & Personal Use Only
w
ww.jainelibrary.org