________________
श्रीकल्प
मुत्रे
कल्पमञ्जरी
॥४५४॥
टीका
अतितरुणः-माध्याहिको योऽरुणः सूर्यस्तस्य यन्मण्डलं तद्वत् दीप्यमानं प्रकाशमानम्, तथा-विविध-विशालकिङ्किणी-जाल-शब्दायमानं-विविधाः अनेकपकाराः विशाला=महत्यो याः किङ्किण्यः क्षुद्रघण्टिकाः 'घुघुरा'ख्याः तासां जालेन-समूहेन शब्दायमानं शब्दं कुर्वन्तं, तथा जाज्वल्यमान-लम्बमान-दिव्य-दामानं-जाज्वल्यमानानि अतिप्रकाशमानानि लम्बमानानि दिव्यानि=सुन्दराणि दामानिमाल्यानि यस्मिन् तम्, तथा-दिव्यदेवदिनिधानं-दिव्या:-दिवि भवाः-स्वर्गीयाः, यद्वा-शोभना याः देवर्द्धयः दैववैभवानि तासां निधानं, तथाप्रतर-निषक्त-मजुल-काश्चन-महामणि-गण-प्रस्फुरण-दलित-गाढा-न्धकारं-प्रतरे विमानपतरे निषक्तः लग्नो यो मञ्जलकाञ्चनमहामणिगणः-मञ्जलानि सुन्दराणि-प्रकृष्टानि यानि काञ्चनानि=स्वर्णानि तथा-महामणयः= वैदूर्यादयश्च तेषां यो गण: समूहः तस्य प्रस्फुरणेन प्रकाशेन दलितादरीकृतः गाढान्धकारो येन तम्, तथाप्रलम्बमान-नानामणि-रत्न-रचित-विविध-हार-प्रलम्बमाना नानामणिरत्नरचितविविधहाराः-नाना=अनेकप्रकाराणि यानि मणिरत्नानि तै रचिता-निर्मिता विविधाः अनेकप्रकारा हारा यस्मिन् तम्, तथा-अम्बरविदारणकारकल्पप्रचारम्-अम्बरविदारणकारकल्प गगनभेदनसमर्थः प्रचार-संचारो यस्य तम्, आकाशगामिनमित्यर्थः, तथा-पञ्चवर्ण-रत्न-मुक्ताहार-तोरण-विभूषित-चतुरं-पञ्चवर्णरत्नैः मुक्ताहारनिर्मिततोरणैश्च विभू-
देवविमान
वर्णनम्.
बड़ी घंटियों के समूह के शब्दों से शब्दायमान था। उसमें अतिशय प्रकाशमान एवं लटकती हुई सुन्दर मालाएँ मुशोभित हो रही थीं। वह दिव्य देव-समृद्धि का भंडार था। उस विमान के पतरों में सुन्दर स्वर्ण एवं वैडूर्य आदि मणिगणों के समूह लगे हुए थे और उसके प्रकाश से गाढ़ अन्धकार दूर हो गया था। उसमें भांति-भाति के मणि-रत्नों से निर्मित अनेक प्रकार के हार विराजमान थे। उसकी गति आकाश को विदारण करने में समर्थ थी, अर्थात् वह आकाश-गामी विमान था। उसके चार द्वार पाँच प्रकार के
॥४५४॥
ઘંટડીઓના સમૂહથી શબ્દાયમાન હતું. તેમાં અતિશય પ્રકાશિત અને લટકતી સુંદર માળાએ શોભતી હતી. તે દિવ્ય દેવસમૃદ્ધિને ભંડાર હતું. તે વિમાનના પતરામાં સુંદર સુવર્ણ અને વહૂર્ય આદિ મણિગને સમૂહ લગાડેલ હતું, અને તેના પ્રકાશથી ગાઢ અંધકાર દૂર થઈ ગયા હતા. તેમાં જાત જાતના મણિરત્નોમાંથી બનાવેલા અનેક પ્રકારના હાર શોભતા હતાં. તેની ગતિ આકાશને પાર કરવાને સમર્થ હતી એટલે કે તે આકાશ-ગામી વિમાન હતું. તેના ચાર દ્વારે પાંચ પ્રકારનાં રત્નથી તથા મોતીઓના બનાવેલાં તેર વડે શણગારેલાં હતાં. વૈર્ય આદિ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org