________________
मूत्र ॥४३०॥
लाच्छनं यस्य तम्, तथा-सागर-तरलतर-तरङ्गो-च्छालक-सागर-समुद्रःनस्य यस्तरलतर:-अतिचञ्चलः तरङ्गः तस्य उच्छालकम् उच्चालकम्, तथा-वर्ष-मासादि-प्रमाण-विधायक-वर्षः संवत्सरः मासश्चादौ येषां ते वर्षमासादयः वर्षमासपक्षसप्ताहाहोरात्रादयःकालाः तेषां यत् प्रामण-परिच्छेदः तद्विधायकं तत्कारकं-चान्द्रवर्षमासादिप्रमाणसम्पादकम्, तथा-ज्योतिश्चक्रनायकं-ज्योतींषिन्नक्षत्राणि तेषां यत् चक्रं समूहः तनायक-तत्स्वामिनम्, तथा-अमृतनि:- कल्पस्यन्द अमृतक्षरकम्-अमृतस्राविणमित्यर्थः, एतादृशं निस्तन्द्रम् उनिद्रं-विकसितम् पूर्णचन्द्र पोडशकलायुक्तचन्द्र
मञ्जरी
टीका पश्यति ॥ २०॥
७-सूरसुमिणे मूलम्-तओ पुण सा घणं-धयार-चार-समवहार-धुरीणं पवर-पखर-किरणं दससय-किरण-प्फुरणपगासिय-दिसामंडलं सुगतुंडा-मंदपरिणयबिंब-गुंजाफलतल-प्पफुल्लजवाकुसुम-कुसुंभपलास-संकास-मंडलं जोइराखंडलं कमलवण-विलास-हास-पेसलं सीय-पडल-विदलण-कुसलं जोइस-सत्थ-लक्खण-लक्खगं अंबर-मंडल -अतेलपूर-धूमवज्जिय-ललिय-प्पईवगं निखिल वणनयणं पट्टियजोइअयणं हिम-पडल-गलण-कलण-कुसलं मेरुगिरि-सयय-परिवट्टग-विसाल-मंडलं गहगणनायगं वासरविहायगं निय-किरण-सहस्स-मंदीकय-चंदिराइसगळग्गह-मह-समूहं परमतेयचूह कय-तिमिरपूर-चूरं रुइरं मूरं पासइ ॥म्०२१॥
लक्ष्मीस्वप्न
वर्णनम्. ७-सूर्यस्वप्नः छाया-ततः पुनः सा घनान्धकार-चार-समवहार-धुरीणं प्रवर-प्रखर-किरणं दशशत-किरण-स्फुरणआदि का प्रमाण करने वाला, अर्थात् चान्द्र वर्ष, मास आदि का विभागजनक था। नक्षत्रों का नायक-स्वामीमा था। अमृत वरसाने वाला था। इस प्रकार के विकसित पूर्ण चन्द्रमा-सोलहों कलाओं से सम्पन्न निशाकर को देखा ॥मू०२०॥
७-सूर्यस्वप्न मूलका अर्थ-'तओ पुण सा घणंधयार०' इत्यादि । तत्पश्चात् त्रिशलादेवी ने सातवें स्वम में सघन વર્ષ, માસ, પખવાડીયું, સપ્તાહ, દિન, રાત આદિનું પ્રમાણ કરનારે એટલે કે ચાન્દ્ર વર્ષ, માસ આદિના વિભાગ કરનારો હતા. નક્ષત્રોનો નાયક-સ્વામી હતો. અમૃત વર્ષાવનારો હતા. આ પ્રકારના વિકસિત પૂર્ણચન્દ્રમા–સેળે ॥४३०॥ जावाणा निशाने नया. (सू०२०)
૭-સૂર્યનું સ્વપ્ન भूजन। अ-'तओ पुष मा धणधयार' त्याल. 'यन्द्र'ने साक्षात् ११३५मायापानिरालीये, सूर्य ने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.