________________
श्रीकल्प
कल्पमञ्जरी
मूत्रे
टीका
॥२९॥
UPEPARINEEPINESS
अयमाचेलक्यादिरूपो दशविधः कल्पो विधिनिषेधाभ्यां स्थितो वोध्यः । तत्र-आचेलक्यं कृतिकमें महाव्रतानि पर्यायज्येष्ठः प्रतिक्रमण मासनिवासः पर्युषणा चेति विधिकल्पः। औद्देशिकं शय्यातरपिण्डः राजपिण्ड इति निषेधकल्प इति ॥ सू०१॥
सम्प्रति आचेलक्यकल्पं विशदयति
मूलम्-कप्पइ निग्गंथाणं वा निग्गंधीणं वा अप्पमुल्लं वत्थं धारित्तए वा परिहरित्तए वा । नो कप्पइ निग्गंथाणं वा निग्गथीणं वा बहुमुल्लं वत्थं धारित्तए वा परिहरित्तए वा। कप्पइ निग्गंथाणं तओ संघाडीओ धारित्तए वा परिहरित्तए वा । कप्पइ निग्गंथीणं चत्तारि संघाडीओ धारित्तए वा परिहरित्तए वा । कप्पड निग्गंथाणं वावत्तरिहत्थपरिमियं वत्थं धारित्तए वा परिहरित्तए वा । कप्पइ निग्गंथीणं छण्णउइहत्थपरिमियं सवना शब्द निरुक्ति की विधि से सिद्ध होते हैं।
यह अचेलकता आदि दश प्रकार का कल्प विधि और निषेध से स्थित है। अचेलकता १, कृतिकर्म २, महाव्रत ३, पर्यायज्येष्ठ ४, प्रतिक्रमण ५, मासनिवास ६, और पर्युषणा ७, ये विधिकल्प हैं । औदेशिक १, शय्यातरपिण्ड २, और राजपिण्ड ३, ये तीन निषेधकल्प हैं ॥१॥ માસ અને વિસમે દિવસે એટલે પચાસમે દિવસે અથવા એ ગણપચાસમે દિવસે પર્યોસવના-સંવત્સરી મનાવવામાં આવે છે. “પયુંષણ અને પર્યોસવના’ બન્ને પારિભાષિક શબ્દો નિરૂક્તિવિધિથી સિદ્ધ થયેલ છે.
અલકતા વિગેરે દશ પ્રકારના કપિ વિધિ-નિષેધ-સ્વરૂપમાં સ્થિત છે. આ દશ કપમાંથી 'मलता १, कृतिम २, महावत 3, पर्यायन्ये ४, प्रतिम ५, भासनिवास भने पयुषा ૭ “વિધિક૫' માં ગણાય છે, ત્યારે ઔશિક ૧ શય્યાતરપિંડ ૨ અને રાજપિંડ ૩, આ “નિષેધક ૫ “ માં ગણાય છે.
'येता' मा ६२ २ना 'पो' विधि-निषेधना भाभी वामां आवे छे. विधि-निषेध એટલે અમુક જાતની ક્રિયાઓ કરવી અગર ન કરવી આ જાતનું ફરમાન અગર આદેશ શાસ્ત્રોક્ત હોય છે. આ शास्त्रोत 'माहेश' न पारिभावित नाम विधि-निषेध' छे. या शोभायी (१) मायेय (२) तिम (3) भारत (४) पर्यायन्ये४ (५) प्रतिभ] (6) भासनिवास (७) पयुषा मा सात साभायारीमा विधि४५' उपाय छ, सेट मा सात साभायारीमा मायरवानी डाय छ. (८) मौशिक (6) शय्यातरपिंड (१०) २01પિંડ, આ ત્રણ નિષેધ ક૫ ' કહેવાય છે કારણ કે આ ત્રણ સામાચારીએ નહિ આદરવાનું શાસ્ત્ર
भान छ. (९०१)
|॥२९॥
dain Education Tag
For Private & Personal Use Only
Tww.jainelibrary.org